SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकसाङ्गचूर्णिः ॥६८॥ कामसंस्त वादि च'मरणमिति महद्भयंतदपि च कालवशेन किं ?, येऽपि कामानिमित्तेनोद्यमंते तान् प्रत्युपदेशः,'कामेहि य संथवेहि य वृत्तं(९४) एत्थ इच्छाकामा अप्पसत्थिच्छाकामा मयणकामा य,अविशिष्टा वा शब्दादयः,कामोपग्रहाश्च स्व्यादयः संस्तुता वर्तन्ते,अथवा संस्तुता इति पूर्वापरसंस्तवो गृह्यते, स एवं तेभ्यः कामेभ्यः संस्तवेभ्यश्च 'कम्मसहि'त्ति कर्मभिः सह तुव्यतीति, कोऽर्थः, न ते कामाः संस्तुताश्चैनं गच्छंतमनुयास्यंति, 'कालेने ति सोपक्रमेणान्यतरेण वा, जायंत इति जन्तवः, 'ताले जह बंधणच्चुतो' ताले जातं तालं, तालं हि गुरुत्वाद् दुरपाताच शीघ्रं पततीत्यतस्तद्ग्रहणं, तालस्यापि द्विधा पातः-उपक्रमात् कालेन च, एवं आउक्खएवि तुट्टति जीवोऽपि सोपक्रमेणान्यथा वा, किंच-न केवलं कामेषु संस्तुतेषु च सत्त्वा गृहिणस्तावत् पढंति, अन्येऽपि हि तथैव, तंजहा। 'जे यावि भवे बहुस्सुता धम्मिय माहण भिक्खुए ॥८५॥ बहुस्सुया धर्म नियुक्तो धार्मिकः, बृहन्मना ब्राह्मणः, मिक्ख णसीलो भिक्खू, सुचिरिति यथावत्स्वधर्मव्यवस्थितः, परिव्राजको वा, अभिनूमकरेहि मुच्छिया' नूमं नाम कर्म माया वा, अमिमुखं नूमीकुर्वन्तीति अभिनूमकरा-विपयास्तेषु मूच्छिता-गृद्धा, लोभो गृहीतः, एगग्गहणे गहणंति सेसकसायावि गहिता, कथं तं नेच्छंति , पत्थंति पत्थिजंति , अण्णेहि तेहिं आहारादिसु कामेसु सचाः, इह च परत्र च तीवमेव तदुपचितैः कर्मभिः कृत्यन्ते कामजनितरित्यर्थः, स्वात-कथं ते कर्मभिरेव कृत्यन्ते न निन्ति ?, उच्यते, 'अथ पास विवेगमुट्टिते' घृतं ॥ ९६ ॥ 'अथेति प्रकृतिअपेक्षं, अथवा कर्मविवागो यत्र, किं न पश्यसि विवेगगुट्टिते', विवेगो नाम स्वजनगृहादिभ्यः प्रवज्यास्थानमन्यतरं, अथवा कर्मविवागो यत्र स्थिताः कर्मनिर्वाणायेत्यर्थः, विविधं तीर्णा वितीर्णा न वितीर्णा अवितीर्णा न कामभोगाभावतीर्णा; 'इह' अKिल्लोके, अथवा इहेति पूरणार्थः, धुतं णाम येण कर्माणि विधूयन्ते, वैराग्य इत्यर्थः, चारित्रमपि, केचिद्भणंति READOHITIHANI PATHIMITATALAIMEINEMAHIMA SIRHITOR-ANIMALSSIFAIRAMIBHAPA ६८॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy