SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ विदारणादि श्रीसूत्रकताङ्गचूर्णिः लणमिति करणभृतं, तत्र द्रव्ये परश्वादि, ज्ञानाद्यात्मकेन भावेन भाव एव मिथ्यात्वादिरूपो विदार्यते, भावे विदारणं णाणदसण- चरित्ताणि, विदालणियपि नामादि चतुर्विधं, णामठवणाओ तहेव, दव्व विदालणियं दारुर्ग, भावे अढविहं कम्म विदारिजति, वेयालियस्स गाथाए णिरुत्तं भण्णति-"वेयालियं इहं देसियंति वेयालियं नतो होति।"एतदेव करणभृतं वेयालियकमध्ययन, कि विदारयति ?,तदेव कर्म,आह-यद्येवं सर्वाणि कर्मविदालणानि,विशेषो वा वक्तव्यः,उच्यते,अयं विशेपो-"वेयालियं इहं वित्तमाथि तेणेव य णिवद्धं ॥३८॥ वेतालियं नाम वृत्तजाति तयावा बद्धत्वात् वैतालियं । अस्योपोद्घातः"कामं तु सासतमिणं कथितं | अट्ठावयम्मि उसमेण । अट्ठाणउतिसुताणं सोऊण य तेऽवि पवइया ।। ३९ ॥" भरहेण भरहवासं णिजिऊण अट्ठाणऊतीवि भायरो भणिता-ममं ओलग्गघ रजाणि वा मुयधत्ति, अट्ठावए भगवन् उसमसामी पुच्छितो, एवं भरहो भणति, किमेत्थ अम्हेहिं करणीयंति ?, ततो भगवता तेसिं अंगारदाहगदिद्वंतं भणिऊण इदमध्ययनं कथितं, यद्यपि चेदमध्ययनं शास्वतं तथापि तेन भगवता पुत्राः संबोधिताः इतिकृत्वा स एव विशेपस्तीर्थकरैरप्यस्य उपोदघातेऽनुवर्तते स्म इति । एवं उवग्यातणिज्जुत्तीए 'उद्देसे निद्देसे य णिग्गमे'त्ति अक्खाणगं समोतारेयवं, स भगवान् तान् तत्संसारविमुमुक्षुराह-भो! 'संबुज्झह किण्ण बुज्झह' वुत्तं, (८९) सम्यक् संगतं समस्तं वा बुध्यत संबुज्झह, स्यात् कहिं बुध्यते ?, धर्मे, किभिति परिप्रश्ने, स्याम्कि कारणं बुध्यते?, संबोधी खलु पेच्च दुल्लभा, संबोधिस्त्रिविधा-णाणदंसणचरित्ताणि, खलु विशेषणे, चारित्रसंबोधिरधित्रियते मनुष्यत्वे, न शेषगतिष्विति, अथवा वुज्झह, कि रजेहिं विसएहिं कलचेहिं वा करेस्सह, प्रसुप्तस्य संबोधिर्भवतीत्यतः सुप्ता एव वक्तव्याः , एत्थ णिज्जुत्तीगाथा-दवे णिदावेए दरिसणणाणतवसंजमा भावो। अधिकारो पुण भणितोणाणे तह दंसणचरित्ते॥४२शसुत्तोदविहो-दवसुतो
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy