SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ thurmilam ALLERUPAINITA R समतांदि श्रीसूत्रताङ्गचूर्णिः ॥६३॥ mamimini m iamarMarinanimms AI NITIOMPITITANTRI तुल्यता, यथा मम दुक्खमप्रियं एवं सव्वसवानां, एतां अहिंसां समतामात्मनः सर्वजीवैः एतावन्तं वियाणिया न हिंसति कंचनमिति वर्त्तते, एतावांश्च ज्ञानविषयः यदुन सर्वत्र समया भाव्यति, तथा मृषाऽदत्तादानादिष्वपि आश्रवेषु यथासंभवमायोज्यमिति, उक्ता मूलगुणाः, उत्तरगुणसिद्धये व्यपदिश्यते 'वुसिए य विगतगेही आयाणं'सिलोगो ॥८६॥'बुसितेत्ति स्थितः, कस्मिन् ?, धर्मे, विगता गृद्धिरिति अलुद्धः, 'आदिरंत्येन सहिति'त्ति अक्रुद्धः अमानः अमायावी, पठ्यते अकसायी, सदाधिगतबोधी, कपायाः क्रोधाद्याः, गृद्धिोभः, एगग्गहणे गहणमिति 'आदिरन्त्येन सहितेति' वा गृद्धिग्रहणात्सर्वे आकृष्टाः, आदाणं सारक्वए'त्ति आत्मानं सारक्खति असंजमाओ, आदीयत इत्यादानं-ज्ञानादि, तं सारक्खति मोक्खहेतुं, किं ?-'चरियासणसेज्जासु भत्तपाणे य अन्तसो' सारक्खति इति वर्त्तते, चरियत्ति इरियासमिति गहिता, चरियाए पडिवक्खो आसणसयणे, एत्थ आदाणं सारक्खति, अथवा चरियागहणेण समिईओ गहिताओ, आसणसयणगहणेण कायगुत्ती, एकग्गहणेणं गहणंतिकाऊण मणवइगुत्तीओवि गहिताओ, भत्तपाणग्गहणेण एसणासमिई, एवं आदाणपरिट्ठावणीयाई सूइयाओ, 'अन्तस' इति जाव जीवितान्तः । | 'एतेहिं तिहिं ठाणेहिं सिलोगो ॥ ८७ ॥ एतानीति यान्युक्तानि इरिया एगं ठाणं आसणसयणंति विड्यं भत्तपाणेति तईयं, अहवा एतेसु चेव इरियाइगेसु मणोवयणकाएणं, अहवा इरियं मोत्तूण सेसेसु उग्गमउप्पायणेसणासु संजमेज सया मुणी, सदासर्वकालं । इयाणिं एतेसु संजमंतो इमानन्यानध्यात्मदोषान् परिहरेत् , तद्यथा-'उक्कोसं जलणं णूमं' सिलोगो ।। ८८॥ उक्कस्यतेऽनेनेति उक्कोसो-मानः, ज्वलत्यनेनेति ज्वलन:-क्रोधः, नूमं णाम अप्रकाशं माया, अज्झत्थो णाम अभिप्रेतः, स च लोभः, | स एवं परसमयाः, न सद्भाव इति मत्वा सम्यग्दृष्टिज्ञानवान् यथोक्तेषु मूलोत्तरगुणेषु यतमानः 'समिते तु सदा साधू' सिलोगो - IAMLAIMIEROINITISE PATHIPHitment ॥६३॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy