SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकताङ्गचूर्णिः ॥ ६० ॥ लोकयोर्वा वादः लोकवादस्तान् 'अनपत्यस्य लोका न संति, गावान्ता नरकाः, तथा गोभिर्हतस्य गोप्तस्य नास्ति लोकः, तथा जेसिं सुया जक्खा, विष्पा देवा, पितामहा काया, न लोगदुब्बियड़ो दुक्खमोक्खा विबोधितुं, तथा पुरुषः पुरुष एव, स्त्री स्त्रीत्येव, तथा पापंडलोकस्यापि पृथक् तयोरिव प्रवृत्ताः, केपांचित्सर्वगतः असर्वगतः नित्योऽनित्यः अस्ति नास्ति चात्मा, तथा केचित्सुखेन धर्म्ममिच्छंति, केचिद्दुः खेन, केचित् तानेन, केचिदाभ्युदयिका धर्म्मपराः नैव मोक्षमिच्छंति, 'इहे'ति इहलोके आहितंआख्यातं, पठ्यते च 'लोकावादं णिसामेत्ता' णिसामेत्ता - जाणित्ता य ण सदहेज, लोकखभावो नाम अज्ञानित्वाद्यत्किचिद्भाषिता, उक्तं च- "एवं स्वभावः खलु एष लोकः, न स्वार्थहानिः पुरुषेण कार्या।" अथ कस्मान्न श्रद्धेया परसमया इति ?, यस्मात्ते 'विपरीयपण्णसंभूया' त्रयाणामपि ज्ञानानां विपरीतया प्रज्ञया संभूताः उक्तं हि - 'मतिश्रुतविभंगा विपर्ययश्च' ( तच्चा० अ० १ सू० ) विपरीतप्रज्ञा संजाता येषां ते विपरीतपण्णसंभूताः, अन्योऽन्यस्य बुइतं अणुगच्छंतीति अण्णोष्णवुइताशुंगा, तत्कथं १, व्यासोऽपि हि इतिहास्यमानो यत् अन्यस्य वचः प्रमाणीकरोति, तद्यथा-अमुकेन ऋषिणा एवं दृष्टमन्येनैवमिति नान्योऽन्यस्य वचनमतिवर्त्तते, प्रायेण हि वार्त्तानुवार्त्तिको लोकः, तथा चोक्तं- "गतानुगतको लोकः," अस्यामेव लोकचिन्तायां केचित्पापंडा तच्छ्रावकाचैवं प्रतिपन्नाः - 'अणते नियते लोए० ' सिलोगो ॥८१॥ अनन्तो नाम नास्ति परिमाणमस्य क्षेत्रतः कालतोऽपीति, णितिये नित्य इत्यर्थः, ननु के ?, सांख्याः, तेषां सर्वगतः क्षेत्रज्ञः कूटस्थग्रहणं यथा वैशेषिकाणां प्रतिपन्नाः परमाणवः, शाश्वतत्वेऽपि सति विसाएत्ति, न तेषां कश्विद्भावो विनस्यत्युत्पद्यते वा अन्ये तु ब्रुवते 'अणंते च णितिए लोए' यथा पौराणिकानां सप्त द्वीपाः सप्त समुद्राः क्षेत्रलोकपरिमाणं, कालतस्तु नित्यः केषांचिदन्तवान्नित्यश्व, एवमेवधारणे, वीरो जांवकः, अधिकम् - अन्येभ्यः, सर्वे लोक विचारः ॥ ६० ॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy