SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकताङ्गचूर्णिः MaltHINRHMIRIm HalalawariLIRI HTTEmaiI AMBAREIRay Dainiane - HTHEICHARITAITHLETI maAIRANITHALINICHIRAINRITA MATIL TientitmlnNARIESeriHINNARINITIATION M BHARATALAINEESLIME पुच्चद्धं कंठणं, एवं भावणासुद्धीए, भावयति तां भाव्यते वाऽनयेति भावना, शुद्धिर्नाम नात्र विचिकित्सामुत्पादयंति, किंच-एवं तस्य पूतिदोषाः भावनाशुद्धात्मनः त्रिकोटीशुद्धभोजिनः यद्यपि कश्चित् पुत्तं पिता समारम्भ सिलोगो॥५५॥ अपि पदार्थसंभवने हि,उक्तं हिप्राणिनः प्रियतराः पुत्राः, तेन पुत्रमपि तावत्समारभ्य, समारंभो नाम विक्रीयायामारब्धत्वात् , मांसेन वा द्रव्येण वा, किमंगंणरपुत्रं शूकरं वा छगलं वा?,आहारार्थ कुर्याद्भक्तं भिक्खूणं, असंजतोणाम भिक्खुव्यतिरिक्तः, स पुनरुपासकोऽन्योवा, तं च भिक्षुः त्रिकोटिशुद्धं भुंजानो यो मेधावी कम्मुणा णोवलिप्पति, तत्रोदाहरणं-उपासिकायाः भिक्षुः पाहुणओगतो, ताए लावगो मारेऊण उवक्खडित्ता तस्स दिण्णो, घरसामिपुच्छा अहो णिक्खिणि(किव)त्ति, ताहे तेण भिवखुणा कृतकश्च कृतः, मा, कप्परेण हस्ताभ्यां गृहीत्वा स्वेदय इमेगारानिति, त्वमेव दासे, नाहं, एवं मत्कृते घातक एव वध्यते, नाहं,एषामुत्तरं-मणसाजे पउस्संतिसिलोगो॥५६।। पूर्व हि सत्वेषु निघृणतोत्पद्यते पश्चादपदिश्यते-यः परः जीववहं करोति न तत्र दोषोऽस्तीति, ते हि पुण्यकामकाः मातुरपि स्तनं छिच्या इति, अप्रदुष्टा अपि मनसा दुष्टाः एव मन्तव्याः, य उद्देशककृतं भुंजते, एवं ते संघभक्तादिषु, मत्स्यायितेषु च मूछितानां ।। ग्रामादिव्यापारेषु च नित्याभिनिविष्टानां कुशलचित्तं न विद्यते, अशोभनं चित्तं व्याकुलं वा, तदचित्तमेव यथा अशीलवति, लोकेऽपि दृष्टं व्याकुलचित्ताणं भवति अविचित्तत्तं, एवं तेषां सावधयोगेषु वर्तमानानां अणवजं-अनयं(ह)तेसिन,न त्यतीत्यनहं नास्तीत्यर्थः, का तर्हि भावना ?, न तेषामनवद्ययोगोऽस्ति, नित्यमेव हि ते असंवुडचारिणो बंधहेतुपु वर्तते, असंवृतत्वात् , ते हि तत्प्रदोषनिहवमात्सर्यादिष्वाश्रवद्वारेषु यथास्वं वर्तमानाः तदनुरूपमेव च यथापरिणामं कम्मं बंधति, दब्यसंवुडा पावसियालचौरादयः, भावसंवुडा साधवः, संघृतचारिणो नाम संवृतः संयमोपक्रमः, तच्चरणशीलः संवृतचारी । इच्चेताहि दिट्ठीहिं० सिलोगो ॥५७॥ इति m atlamDINTITIHAAHITIANIMALPRACES DHIANANDERINAIIMONETIWARIALMITRIPAN
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy