SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ अज्ञानिका श्रीसूत्रबागचूर्णिः ॥४७॥ THAHEITNA NE प्राप्नुते प्रपातकंटकादिश्वापदादिभ्यः, अथवा यदृच्छया पंथानमेवानुपतति, अथवा अञ्चलएहिं बहुगे हि दिटुंतो-बुग्गाहेतूण अच्चलया पव्वयं परीयंचावेऊण अग्गिल्लं पच्छिल्लयस्स लाउंमुत्तो, तेऽवि इच्छितव्वं वयं भूमि वच्चामोत्ति तत्थेव भमंति, स सतं चेव आवज्जे उप्पघं, जंतूघुणाक्षरवत् ,एते दिटुंता दवदिसामूढेण वुत्ता अणिययवृत्ती,तस्समवतार:-एवमेगेणियायहोसिलोगो॥४७॥ एवमवधारणे, एगेण सव्वे, भावदिसामूदा भववायसाः, नियतो नाम मोक्षः, नियतो नित्य इत्यर्थः, वयमेव धर्माराधकाः नान्ये, ते एवंप्रतिज्ञा अपि धम्ममावजेऽपिः संभावने, मूलपाठस्तु अधम्ममात्रजे, अदुवा णाम सरणार्थमेव, अप्येवं अधर्ममापद्यते, यथा शाक्या आरंभप्रवृत्ताः धर्मायोत्थिता अधर्ममेव आपद्यते, येऽपि च कष्टतपःप्रवृत्ताः आजीविकादयः तेऽपि धर्म अधर्मानुवन्धनं प्राप्य पुनरपि गोशालवत्संसारायैव भवंति, ण तेसव्वुज्जुगं वए, सव्वुजुगो णाम संजमो सर्वतो ऋजुः अकुटिलः निरुपधः न कस्यांचिदवस्थायां अकल्पानुज्ञानमलिनो भवतीति, पुनरपि विशेषोपलंभात् स एवार्थः उपसंहियते-एवमेगे वितकाहिं. सिलोगो॥४८॥उक्तो हि सिलोगो,उक्तं हि-"पुन्वभणितं तु जंभण्णती तत्थ कारणं अस्थि । पडिसेहमणुण्णाकरण हेउविसेसोवलंभो वा ॥१॥अथवा द्वौ दृष्टान्तावुक्तौ,उपसंहारावपि द्वावेव,एवमवधारणे,एते इति ये उक्ताः,परं तत्र तीर्थकरा वितर्का मीमांसेत्यनान्तरं, एवं स्यादिति, ते तु नान्यं पर्युपासितवन्तः, अन्ये नाम ये छद्मस्थलोकादुत्तीर्णाः सर्वज्ञाः सर्वदर्शिनः तानुपास्य अप्पणो य वितकाहिं चशब्दादन्यमतेश्च,यथा व्यासः-अमुकेन ऋषिणा एवमुक्तमिति,हासमानयंति, यथा कणादोऽपि महेश्वरं किंचिद् आराध्य तत्प्रसादपूतमनाः वैशेपिकमकरोत , एतैरात्मवितः परोपदेौश्च यथाखं अयमसिन्मार्गः ऋजुः, अरिजुना शेपाः प्रदुष्टमतयो दुर्मतयः। | एवं तकाए साधेता सिलोगो॥४९॥ एवमवधारणे खमतिवितर्काभिः, साधयंतो योजयन्तः कल्पयन्त इत्यर्थः, धम्मों HAmitthy FLIGHTTAMILLL ॥४७॥ MUNICHANMORA
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy