SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ HIMALAYA PURNATOP अज्ञानिकाः सूत्रकअचूर्णिः ४६॥ ARINLANNILITARAMITAPAINIDHY P सिलोगो॥४३॥ एवमवधारणे, निश्चयार्थो नाम यथा भावोऽवस्थितः तह आत्मादिपदार्थान् दर्शयंतोऽप्यन्येषां अचित्रकलाभिज्ञा इव न सद्भावात्तावदिति, तदेवोदाहरणं मिलक्खुब अबोधिए, अबोधिरज्ञानमित्यर्थः, स एवं तेषां-अण्णाणियाण वीमंसा सिलोगो ॥४४॥ संशयः संदेहो वितर्कः ओह वीमसेत्यनर्थान्तरं, तेषां हि असर्वज्ञत्वादसौ वीमंसा प्रत्यक्षेष्वपि, न चेत् पृथिव्यादिषु संदिह्यते किं पुनरात्मादिषु अप्रत्यक्षेषु?,तदेवं सा वीमंसा,इह निश्चयज्ञानेन नियच्छति-नयुञ्जते न घटत इत्यर्थः,स एवं संदिग्धमतिस्तावदात्मानमपि न शक्नोति प्रत्यययितुं, कुतस्तर्हि परं?, संसारतो वा समुद्धतुं, एवं ते मिच्छादिट्ठिणो तदुपदिष्टं वा मिच्छादसणं पडिवजति, उदाहरणं-वणे मूढोजहा जंतू सिलोगो ॥४५॥ जहा कोइ महति वणे दिसामूढेण भण्णति-भ्रातः कतरस्यां दिशि पाटलिपुत्रमिति, तेनापदीश्यते-अहं तत्र नयामीति, ततो सो तेण सह पद्वितो, तौ हि मूढानुगामिनौ दुहतोवि अकोविता, दुहतोणाम तावेव द्वौ, अथवा उभयाचि ण याणंति-कुतो गम्यते आगम्यते वा? किंवा गतमवशिष्टं वा?, अकोवियाणाम अयाणगा, तिव्वं सोयं णियच्छंति, ती नाम अत्यर्थ पर्वताससरित्कंदरावृक्षगुल्मलतादिना गहनं, सति तेनेति श्रोतं भयद्वारमित्यर्थः, नियत्तमनियत्तं वा गच्छंति नियच्छंति, अथवा खंधावारेण महासत्थवाहेण कोइ अग्गिमदेसओ गहितो, सो य दिसामृढताए अण्णतो णेइ, तत्थ ते मज्झिमपच्छिमा ते जाणंति, अग्गिमगाण जाणंति पंथमिति, तेऽवि मूढा सुगाया, दुहतो दिसामूढदिटुंतो। इदाणिं अंधदिटुंतो भण्णतिअंधे अंधं पहं णेति सिलोगो॥४६॥ जहा कोई अंधो अद्धाणट्ठाणे च कंचि अंधं मत्तं वा समेत्य ब्रीति-अहं ते अभिरूयितं गाम णगरं वा णेमित्ति तेण सह पद्वितो गच्छति दूरमद्धाणंति,नासौ जाणाति, यत्र वस्तव्यं यातव्यं वा इत्यत्र तस्य तदपरिमाणमेव अध्वानमित्यतो दूरावानं, अहवा जओ अंध जंतोस एवं पथेणं पत्थितोवि क्षणान्तरं पादस्पर्शन गत्वा उत्पथमापद्यते यत्र विनाशं BIBINTIMANALIBAPPANDIR MRIDATARA ॥४६॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy