SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ I ROMANTIANELPGOR matlamla श्रीसूत्रकताङ्गचूर्णिः ॥४५॥ अज्ञानिमा "लोभो सम्बविणासओ०"विविध जात्यादिमिर्मदस्थानरात्मानं उक्कस्सत्ति, नूमं गहनमित्यर्थः, दवणूम दुग्गं अपगासंवा भावणूम माया, एए तिष्णिवि कसाया, विविधैः प्रकारै धुणिय विधुणिय, किंच अप्पत्तियं णाम रुसियव्वं तदपि अप्पत्तियं, अकम्मंसे साधी अकम्मंसे, एमिः सर्वैविधृणितै अकम्मंसो भवति, न वाऽस्य बालबुद्धिणो अप्पत्तियं-अकर्मत्वं भवति, सिद्धत्वमित्यर्थः, अहवा अप्पत्तियं कोहो, तेण जइया अकम्मंसे भवति, अंसगहणं तिणि २ कसाये सेसे काऊण खवेति, एवं सेमाणिवि कम्माणि खवेत्ता जीवो अकम्मंसो भवति, तं पुण सम्मदंसणचरित्ताओ विणएहि खति, ण मिच्छादसणअन्नाणऽविरतीहि, एतमढें मिए चुतेत्ति जो मियदिटुंतो भणितो यथा मृगः पाशं प्रत्यभिसर्पन प्रचुरतृणोदकगोचरात् स्वैरप्रचारात् वनसुखाद् भ्रष्टः मृत्युमुख मेति एवं तेवि णियतिवादिणो जे ते तं(एन)णाभिजाणंति सिलोगो॥४०॥ कंठयो, णियतिवादो गतो। इदाणि अण्णाणियवादिदरिमणंअण्णाणकतो कम्मोवचयो ण भवति तत्प्रतिषेधार्थमपदिश्यते-माहणा समणाएगे सिलोगो॥४१॥ माहणा णाम धीयारा,समणा | समणा एव, एगे णाम ण सव्वे, जो अण्णाणियवादी, अहवा अम्हंतणए मोत्तूण ते सव्वेवि अप्पणो सपक्खं पसंसंता भणति, सब| लोगंसि जे पाणा ण ते जाणंति कंचणं अस्मान्मुक्त्वा सर्वलोकेऽपि वादिनः सर्वप्राणभृतोवा येऽस्मदर्शनव्यतिरिक्ता ण ते जाणंति संसारं मोक्खं वा, ते हि मिच्छादिट्टिणो सद्भावबुद्ध्यापि यथा स्वान २ कुसमयान् प्ररूपयंतः ते तत्र सद्भावं वदंति, दृष्टान्तः-मिलक्खू अमिलक्खुस्स सिलोगो॥४२॥ यथा कश्चिन्म्लेच्छयुवा केनचिद् विद्वद्वर्गेणाचार्येण पथि गृहे वाऽपदीष्टः-पुत्र ! कुतः आगम्यते ?,ण हेतुं से वियाणातित्ति वचोमिहितं दृष्टिमुखप्रसादादिभिराकारैः परिशुद्धाकारं ज्ञात्वा किंतु तमेव भाषितं प्रत्यनुभाषते,अथवा | पृष्टः किंचितचं पृच्छतां सोऽपि तथैवाह, आर्यकुमारको वा पित्राऽपदिष्टः-भण पुत्र ! सिद्धं, एष दृष्टान्तः, एवमण्णाणिया नाणं० HIRARELalitySHIRALL i mummythmanduDIARI GHPiIIRAMAIRAMRITAINITALIMARRIAMMAIMERITAMATA
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy