SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ त्रसभूत श्रीसूत्रकताङ्गचूर्णिः ॥४५६॥ विचार: स्यात्कयरे स्यादन्ये प्राणा एगिदिए० पंचिदिए, तत्थ वणस्सतिकाएण दरिसणेइ, वणस्सतिकायसमारंभस्म पचक्खाणं तं आर्द्रछेदस्वेत्यर्थः, तत्थ णाम तेग वणस्मतिभूतस्स पचक्खातं, किं कारणं ?, सोवि संसारी कदायि पुढविकाएसु उववजति तेण तं पुढविकाइयं वधंतेण तुम्भंचएणं पञ्चक्खाणं भग्गं भवति, अथ भूतशब्दमंतरेणंपि वणस्सइत्ति समारंभपञ्चक्खाणं सुज्झति, कस्स त्रसेष्वपरितोपः, अथवा जेहिवि अण्णेहिवि पच्चाइक्खंति तेवि ते अन्भाइक्खंति, कथं तर्हि ?, अत्र हि प्रत्याख्येया गृह्यन्ते, नतु पच्चक्खंतओ पञ्चक्खावेंतुओ वा कथं अब्भाइक्खित्ता भवंति ?, जेण तेसु भूतशब्दः प्रयुज्यते, भूतशब्दो हि यातोगगतिं गत्वा 00 औपम्ये वा तदर्थं वा, औपम्ये तापत् सो देवलोकभूतेऽन्तेपुरे गतो, तदर्थेन सीतीभूतो परिणिव्युतो, औपम्ये तावन्न घटते, किं कारणं ?, णत्थि अण्णो कोयिं तसकायो, जहा देवलोके देवडी, तत्र शब्दादिगुणोपेतत्वाद्देवलोकभूतं अंतेपुरं वरं, एवं ताव णत्थि कोइ अतसओ जेण तसा तसभूता बुच्चेजा, तदर्थोऽपि न घटते, कथं ?, जात्यभेदात् यथा उदकं अमिन्नायामुदकजातो अशीतं सीतीभवति, शीतं वा, अशीतीभवति, किमेवं त्रसस्त्रसत्वेनाविगत एवं सन् त्रसीभवति, वसीभूतश्च पुनस्वसीभवति ? यस्साच्चैवं तस्माद्भूतशब्दो होढ एव, होढश्चाभ्याख्यानमित्यतो येऽपि प्रत्याख्येय। तेऽपि अभाइक्खंति, कथं ?, जो हि साधु साधुभृतं भणेजा तेण सो अब्भक्खातो, कथं णाम सो साधु साधुभूतो पुण असाधु साधूभूतं भणंतो तं साधुमभाइक्खंति, कस्स णं तं हेतुं ?, कस्माद्धेतोः अब्भक्खा होति, जेण तसथावराणं पाणाणं अण्णोणं संक्रमणं अविरुद्धं, सत्यप्यविरोधे तसेसु उबवण्णाथावराणं तसवाणं अघतं अघातनीयमित्यर्थः, अर्थतः प्राप्त तसाणं थावरेसूबवण्णाणं ठाणमेतं धत्तं, तदपि, अणट्ठाए अघत्तं, अट्ठाए पत्तं, शेपं कंठयं णागरओ मए ण घातेतिब्बोत्ति तं गामंपि गतं यो घातेति तेण पञ्चक्खाणं भग्गं भवति, एवं तसा मए ण घातयि ailur ॥४५६॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy