SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ वसभृत श्रीसत्रकतागचूर्णिः ॥४५५॥ विचारः HAI को दृष्टान्तः, क्षीरविगतिप्रत्याख्याने दधिपानवत् , यथा क्षीरविगतिप्रत्याख्यायिनः सस्वरमपि दधि पिवतः प्रत्याख्यान न भजते एवं त्रसभूता मया सच्चा न हन्तव्या इति स्थावरानपि हिंसतोऽपि न प्रत्याख्यानातिचारो भवति, एवं तसभूते पचक्खाउं सावगस्स, थावरेसु त्रसत्वं नास्तीतिकृत्वा स्थावरान हिंसतोऽपि न त्रसप्राणातिपातातिचारो भवति, एवं सति भासापरकमेविजमाणे भासापरिकम्मे णाम वाग्विपयविशेपः, स्यात् को विशेषः ? ननु भासाभिधानभृतशब्देन सङ्गृहीतं नित्यं यो विशेपो | विजमाणो, को हि णाम अविसेसीतं पच्चक्खाइ ?, कोषेण, माणोऽपि कोधाणुगतो चेव धूमाग्निवत् , लोभेण सावगा जाता संता अहं असणादी दाहिन्ति, देशो नाम उपदेशः दृष्टि उपदेशः, अपिः पदार्थादिपु, उम्मग्गदेसणा य भवति, यतु पञ्चक्खाणं सुज्झति, मोक्खं णयणशीलो णेयाउओ, अवियाई जाव रोयइ । गौतमो भगवानाह-णो ग्वल आउसो! (सूत्रं ७५), | पेढालस्य तत्कथं न रोचति ?, उन्मार्गवर्जनवत् , को णाम सचेतणो जाणमाणो उज्जुयं खेमं आसण्णगमणं च पंथं मोतूण तचिवरीतेण पंथेण बचेजा ?, को वा जाणतो णिब्धिसं भोअणं मोतूण सविसं भुजेजा, समणा चेव माहणा तत्पुरुषः समासः, अथवा माहणा श्रावकः, एवं आइक्खंति जाव पण्णवेति-णो खलु समाणे समाणा समणेहिं तुल्या समाणा अमच्छमगैस्तुल्या इत्येवमाख्यान्ति, अणुगामियं खलु जाए अणुगच्छन्ति संसारं सा अणुगामिया भवति, अभूतोब्भावनं अभ्याख्यानं भवति, निह्ववो चा, संयतवत् , सो असंयतं संयतं ब्रवीति सो अभ्याख्यातो भवति, संयतं चा असंजतं भणति सोवि अभिक्खातो भवति, उक्तं हि-"जे णं भंते ! परं असंतेण० अप्पगंपि अब्भाइक्खा०"विधि अजाणंति अम्हे पचखाणविधिजाणगा, ते समणेत्ति ते आयरिया सिस्साणं समणाणं उनदिसंति जहा सावगाण एवं पचाखावेजाह, जेहिवि अण्णेहिं पाणेहिं जाव सत्तेहि संजमंति तेवि ॥४५५॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy