SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ 3 श्रीमूलकताङ्गचूर्णिः ॥४५४॥ काराः त्रिप्रकारेष्वेव सेषूपपद्यन्ते, त्रसा अपि त्रिप्रकाराः त्रिप्रकारेष्वेव स्थावरेषूपपद्यन्ते, थावरा पाणा विष्पमुच्चमाणा के यि थावरा, थावरता य कालं किच्चा तसकायंसि उबवअंते ततो सावगस्स तसस्स द्वाणं पण्णं भवति, जओ सावगेणं स्थावराणं ण पञ्चक्खायति तसाच केइ तसत्ताओ कालं किच्चा थावरकायंसि उववज्जेजा, ततो सावगस्स तं थावरद्वाणं अधत्तं भवति, जतो सावगेण तसाणं पञ्चकखातंति, घातनीयं घात्यं वा घत्तं, दोच्चैव एताई संसारिजीवद्वाणाई, तसङ्काणं थावरट्ठाणं च तं च तसङ्काणं सावगस्स रथूलत्वात् प्राणातिपातस्य तीव्राध्यवसायोत्पादकत्वाल्लोकगरहितत्वाच अघतं, स्थावरट्टाणं पुनस्तैरेव कारणैः सह तेजोवायुभ्यां तं दृष्टान्तो नागरकवधनिवृत्तिवत् यथा कचिद् ब्रूयात् मया नागरको न हन्तव्य इति, स च यदा तं नागरकं ग्रामगतं हन्यात् तदा तत्किं प्रत्याख्यानं न भयं भवति १, स्यात्कथं सुप्रत्याख्यापितं भवति साधोः कथं च सुप्रत्याख्यातं भवति श्रावकस्य ?, उदओ आह-तत उच्यते, तेसिं साधूणं पच्चक्खायंताणं एवं पच्चक्खायमाणाणं सुपचक्खातं होजा सानगाण तेहिं साधूहिं पच्चक्खावेंताणं एवं सोपच्चक्खातं होजा, एवं ते परं पच्चक्खावेमाणा, परशब्दो हि उभयग्राहि, पचाइक्वंतस्स हि पच्चकखावेमाणे परो, पच्चक्खावेंत सवि पच्चक्खादओ परो, इत्युवाच यथापि परशब्दः नातिचरन्ति स्वां स्वां प्रतिज्ञां पण्णत्थ अभिजोएणंति, सो हि गाहावतित्ति यावन्न व्रतानि तावद् गृहपतीत्युच्यते गृहीतानुव्रतस्तु श्रावकः उपासको वा 'तसभूतेहिं पाणेहिं' ति ऋजुमूत्रादारम्य सर्व एव उपरिमा णया नैयायिका ते तु वर्त्तमानमेवार्थ प्रतिपद्यन्ते न त्वतीतानागते इत्यतो नैश्वयिकनयमधिकृत्योच्यते त्रसत्वं भूतं येषां तत्र भूता, वर्त्तमानमित्यर्थः, न स्वनागतं घृतघटदृष्टान्तसामर्थ्याच्च ते भवन्ति त्रसभूताः, ते हि त्रसभूतेहिं पच्चक्तस्स साधुस्स अलियवयणवेरमणं ण भग्गं भवति, पच्चक्खावंतस्स य सावगस्स स्थूलगपाणातिपातवेरमणं ण भग्गं भवति, त्रसभूतविचारः ॥४५४॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy