SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ श्रीमत्र - ताङ्गचूर्णिः ॥४५२॥ गौतमोदकपेढालौ तीति कर्मकारः संज्ञेपा शिल्पी वा कर्मकारस्य पुत्राः कर्मकारपुत्राः, कर्मकारपुत्राणामपत्यानि कर्मकारीयपुत्रा, समणे उवासन्तीति समणोबासगा, तुम्भआगंति युष्माकं प्रवचनं, सच्चादितौ वा वचनं प्रवचनं, गाहावति समणोवासए 'एवं पञ्चक्खावेंति' स्यात्कथं मया श्रुतं ताव, क ?, साधुममीपं गतेन वा, वसता तवामं समीपा गतागते तुस्सइत्ति, कथं ते प्रत्याख्यानमित्युक्तं एव माह-'णण्णत्थ अमिओएणं' अन्यत्रेति परिवर्जनार्थः, अभियुज्यत इत्यमियोगः, तंजहा-रायामिओगेणं गणाभि० बलामिक रायामि० जहा वरुणो णागमच्चु(णत्तु)ओ रायाभियोगात् संग्रामं कृतवान् , अण्णो वा कोथि राय वित्तो वा जीवो संग्रामे पराहन्यते, एवं गणामियोगेवि, मल्लगणादी, जहा रायमियोगो तधा हिंस्रव्याघ्रमादिजीषितान्तकरानिवारयेत् , नाशरीरस्थ धर्मों भवतीत्यतः ते, अत्रापि रायाभियोगबद्रष्टव्यं, आकार एव च एतावान् भवति, जे पञ्चक्खाओ चेव रायाभियोगादि आगारं करोति, जहा स हिमादिअभिभूतो पलायंतो तसे पेल्लेति, स्यात् , कथं तसपाणेसु णिक्खिवितस्स आयरियस्स एगिदियवधाणुण्णा ण भवति ?, उच्यते-'चोरग्गहण (वि)मोक्खणयाए'त्ति उदाहरणं-एगंमि णगरे रण्णा तुद्वेण अंतेपुरस्स रत्तिं सच्छंदपयारो दिण्णो णागरेहिवि रायाणुवत्तीए, वरिसे वरिसे तदिवसं महिलाचारोऽणुण्णातो य, पत्ते च दिणे रण्णा घोसावितं-जो पुरिसो अतीति तस्स दंडो सारीरो, ते च णिति, चिद्वेसु बारेसु ताओ रायाणिओ णगरमहिलाओ य सच्छंदं सुहं रत्ति अमिरमंति, तत्थ कदायि एगस्स वाणियस्स पुत्ता मावणे चवहारमाणा अतीव कयविक्कये वढमाणा अत्थलोमी जहिच्छितं पणियं विकेमाणा ते वद्विता जाव सूरो अत्थंतो, महिलाओ य आहिंडिऊण पव्वत्ताओ, ते य भीता तंमि चेव सावणे णिलुका, वत्ते महिलाचारे सूचकेहिं रणो कहिता, वज्झा आणत्ता, पिता य तेसिं सव्वपगतीहि समं पिण्णवेति, दण्डं देमि, अप्पथ मम पुत्ते, राया अतीव वडिजमाणो
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy