SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ स्त्रकअचूर्णिः ४५१॥ गौतमोद कपेढालो भोगत्वाच वृक्षाणां कालेनैवापाण्डुरा भवन्तीति मूलवन्तः, एवं शेपाण्यपि, प्रसंसा, एवं ताव पासादीया, तस्स णं यहुदेसम झभाए लेवस्स गाहावतीस्स सेसदविया णाम तस्स णवगं घरं, तथा जंसेसंगृहोपयोज्यं काष्ठेष्टकालोहादि, तेण कृता, केचिद् ब्रुवते-गृहोपयोज्यात् द्रव्यात् यच्छेषं तेन कृता, उदयशाला उदकप्रवाहो सुहं होत्था । तस्सि च णं गिहपदेसम्मि (सूत्रं ७२), तत्थोवरगउवट्ठाणियगपाणियघराणि पदेसा,तत्थण्णतरे पदेसे भगवं गोतमे विहरति,कथं द्वितो, कथं विहरति !, | उच्यते, ण चंक्रमणादिलक्षणो विहारो गृहीतः, किन्तु उर्बुजाणुअधोसिरझाणकोट्ठोवगते, विसेसेण वा कर्मरजो हरतीति विहरति, कथं सावओ? कथं प्रपा ?, उच्यते, प्राग् श्रावकत्वात् प्राक्श्रावकता, साम्प्रतं निरुपभोगित्वादल्पसागारिका, अत एव भगवान् गौतमः अत्रावस्थितः, भगवं च णं अहे आरामंसि आगत्य रमंते यस्मिन् इत्यारामः, अहे वा आरामस्य, गृहं अधो अधः, तत्थ भगवान् वर्द्धमानसामी द्वितो सेसा य साधवो, तत्थ तत्थ देउलेसु ममासु द्वितो, अह उदए पेढालपुत्ते पासावचिजे ।।२०५।। निग्गन्थे निर्गथो, किलायं भगवं वर्द्धमानस्वामी भवति न भवतीति ?, दुक्खं हि भगवान् अयं ज्ञास्यत इति गौतमखामी आगत्य भगवं गौतम एवमाह-अस्थि खलु मे आउसे ! (सूत्रं ७३), प्रदिश्यते इति प्रदेशः, प्रवचनस्य प्रश्न इत्यर्थः,तथाऽहमपि, व्याकराहि, एवं पुढे उदएणं पेढालपुत्तेणं सवायं शोभनवाक् सवायः, शोभना तु 'अलियमुवघातजणणं' इत्यादि, अथवा निर्वहणसामर्थ्यात् शोभनवाक्, सोचा जाणिस्सति, किंचि सुच्चतेवि ण संमते, वितियचउत्था भंगा मुण्णा, तदेवं ब्रहि-यदि श्रुत्वा ज्ञास्यामः ततो वक्ष्यामः, न चेत् ज्ञास्यामो भगवंतं प्रक्ष्याम इत्यर्थः, भगवता गौतमेनोक्ते-सवायं उदए पेढालपुत्ते य एवं वयासी सवायंति न मिथ्याहिमानात् पूया विमत्या, केवलं तच्चोपलंभात , अत्थि खलु गौतम! कम्माउत्तिया णाम कर्म करो ॥४५॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy