SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ लेपश्रावका श्रीसत्रकताङ्गचूर्णिः ॥४५०॥ वान् 'विच्छिण्णविपुलभवनसयणासण(जाण) वाहणाइण्णे' विस्तीर्णानि आयामतो विस्तरतश्च, कानि तानि ?, भवनशयनासनानि, विउलानि बहूनि, 'पुल महत्वे' विशेषेण पुलानि विपुलानि,कानि तानि ?, यानानि वाहनानि 'यथासंख्यमनुदेशः समाना' मितिकृत्वा तैविस्तीर्णैः भवनशयनासनैर्विपुलैश्च यानवाहनैराकीर्ण उपभोग्यतः संप्राप्ता इत्यर्थः,धनं कृतं, अथवा धनग्रहणेन वैडूर्यादीनि रत्नानि परिगृह्यन्ते, धनधान्य इति च कृता, शाल्यादीनि धान्यानि बहुजातरूपरयतं कंठ्यमेतत् , आयप्पओत इति आयोगो वृद्धिकाप्रयोगः (व्यापारः) इत्यर्थः, अथवा आयोगस्यैव प्रयोगः, द्वन्द्वो वा समाससंज्ञा,ताभ्यां संयुक्तं, विविधं विशिष्टं वा छड्डितं विच्छडितं दीयमानं भुजमानं वा भुक्तशेपं च, बहुदासीदासं कण्ठ्यमेतत् , 'बहुजन' इति उत्तमाधममध्यमो जनस्तस्य जातिकुलैश्वर्यवृत्तैरपरिभृतो मान्यः पूज्य इत्यर्थः, सेणं लेवे समणोवासए होत्था, जाव विहरति । तस्स णं लेवस्स गाहावईस्स णालंदाए बाहिरियाए बहिता उत्तरपुरच्छिमे दिसिभागे एत्थ णं (सूत्रं ७१) लेवस्त गाहावइस्स हत्थिजामे णाम वणसंडे होत्था, किण्हे किण्हछायो, प्रायेण हि वृक्षाणां मध्यमे वयसि पताणि किण्हाणि भवन्ति, तेसि किण्हाणं छाया किण्हछाया, फलितत्तणेण आदित्यरसिवारणात् कृष्णो भवति, बाल्यावस्थानि कान्तानि पर्णानि शीतलानि भवन्ति, यौवने तान्येव किसलयमतिकान्तानि रक्तभावा ईपद्धरितालाभानि पाण्डूनि हरितानीत्यपदिश्यते, हरितानां छाया हरितच्छाया, एत एव कृष्णनीलहरिता वर्णा यथास्वं स्वे स्वे वर्णे अत्यर्थ युक्ततमा भवन्ति, स्निग्धाश्च तेण णिद्धो घणकडितडिच्छायत्ति अन्योऽन्यशाखाप्रशाखानुप्रवेशा घणकडितडिछाए, रम्मे महामेघ इति जलभारणामे प्रावृउमेघः, समूहः संघात इत्यनर्थान्तरं, मूलान्येपां चहूनि दूरावगाढानि च संतीति मूलवन्तः, एवं शेपाण्यपि, गिट्ठरं यद्यपि पाण्डुरजीर्णत्वादवा शुष्यंते तथाप्यच्छेद्यात् तन्निरुप ॥४५॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy