SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ हस्ति . श्रीमत्रक- तागचूर्णिः ॥४४६|| मुच्यादि LA वहहिं कलभेहिं हत्थीहि य २ वहहिं उज्झारएहि जाव सच्छंदसुहं विहरेजा, एवं चिंतितमेत्त एव तडतडस्स बंधणाई छिण्णाई, छिपबंधणो ऊसितहत्थो भगवंतमाकरिपितेण संपत्थितो, पच्छा लोएण भीतेण कलकलो कओ, हो हो अहो! आईकराज पुत्रो इमिणा दुट्ठहत्थिणा मारिजतित्तिकाऊण, इचेवं भाणिऊण भयसंभंतो सब्बओ समंता विप्पलाइतो, तते णं सो वणहत्थी भत्तिall संभमोणवग्नहत्थो णिचलकण्णकओलो विणयणउत्तिमंगो धरणितलणिम्मितगजदंतो आईकराजपुत्रस्य पादेसु णिवडितो, मनसा चेव इणमबवीत्-‘भद्रं ते भो आईकरायरिसि यथाऽभिलपितान् मनोरथान प्राप्नुहि, बंधनाद्विप्रमुक्त' इत्येवं मनसा उक्त्वा यथेष्टं वनं प्राप्तवान् , तत्सुमहान्तं प्रभावं दृष्ट्वा लोकस्यातीव तपस्सु सविस्मया भक्तिर्वभूत्र, एताए एव वेलाए सेणिओ राया भट्टारकपादसमीवं वंदिउँ पत्थितो किमेयंति पुच्छति, गहियत्थेहि य से महामतेहि य मिचेहि य पउरेहि य कथितं, जहा सो सव्वलक्खणसंपण्णो आरण्णो हत्थी चारिं पाणियं च अणमिलसमाणो आर्द्रकस्य रायरिसिस्स तवप्पभावेण बंधणाई छिंदिऊण अद्दयं | रायरिसिं वंदिऊण पलाओ, पच्छा सो सो णियराया तं सोऊण जणकलकलं अविम्हयं अद्दरायपुत्तं वंदिऊण णमंसित्ता एवं वदासी अहो भगवं दुक्कराणि तपांसि महानुभावानि च, कथं ?, तपसा तप्यते पापं, तप्तं च प्रविलीयते । देवलोकोपमानानि, भुजंत्यपसरसः स्त्रियः॥१॥ विन्यस्तानि हि पुण्यानि, येषां तपः फलं ततः॥' सेणिओ ब्रवीति, णणु भगवत एव दुष्कराणां तपमा प्रभावादसौ वनहस्ती आयसानि शृङ्खलवन्धनानि शस्त्रैरपि तीक्ष्णैर्दुच्छेद्यानि छिचा यथेष्टं वनं प्रयातः, इत्यहो दुकर, आर्द्रक उवाच-"ण दुकरं वा णरपासमोयणं, गयस्स मत्तस्स वणम्मि रायं । जहा उ चत्तालिएण तंतुणा, सुदुक्कर मे पडिहाइ मोयणं ॥१॥" इत्येवमुक्त्वा भगवत्समीपं प्राप्याकः ताणि पंच सिस्ससताणि भगवतः शिष्यतया प्रददौ, भगवानपि च तान् प्रव्राज्य D॥४४६॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy