SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ हस्तिमुक्त्यादि श्रीख- पेल्लेति, जे य मंसं पयंता सुंठीए चुल्लीसु वा अग्गिमथेण वधए, उक्तं च-"तणकट्टगोमयमाहणस्मिया संसेदसिदा मट्टिस्सिता| ताङ्गचूर्णि:17चेव" एवं सेसाण जीवाण लग्गह पाणातिवाते, सिया यथैव, स्यादेतत् सर्वमपि तं सह हस्थिवधेण जे य अण्णे य पडतो मारेति ॥४४५॥ | एगे य डझंति, सर्वमेतं थोवमुच्यते, गिहिणोवि ते य बहुजीवे जेण मारेंति, कथं ?, तेलोगं सर्व जीवेहि ओतप्रोत, सोय गिही तिरियलोए वसति, उडलोए अधोलोए य ण मारेंति, एवं जाव जंबुद्दीवे भरहे मगधाए सणगरे, ते छब्बिसे खेते वा, एवं सोऽपि नाम धार्मिकः। किंच-संवत्सरे ॥७२२॥ वृत्तं, प्राणं हस्तिनं, श्रमणवतानि अहिंसादीनि तानि किलास्य हस्तितापसस्य श्रमणव्रतानि सन्तीति श्रमणवती, तुर्विशेपणे, किंच मारयति च कस्येदं हास्यं न स्यात् ?,'आताहिते' आत्मनः अहितो य, एवं परूवंते आयरित्तं च, सो नट्ठो अण्णपि णासेति, जहा सो दिसामुढो अण्यो य देसिए णासेति, अणारिओ दसणाओ चरित्ताओवि प्रागेव ज्ञानतः, ण तारिसं धम्मं हिंसकं केवलिणो भणंति करेंति वा, किं ब्रूते ?, बमा केवली, तेन तदुपदिष्टं हस्तितापसवतं, तदुच्यते-ण तारिसे केवलिणो भवंति करेंति वा, जे हिंसगं धम्मं पण्णवेति तिलोति, साजेण णो तिष्णा अण्णतेसु च, सो नट्ठो | अण्णपि णासेति जहा हाणिकताणि, एवं बावद्भिः संसारमोचकवैदिकादीनां पक्षसिद्धिः प्रसाधिता भवतीत्यन्यथा वा का प्रत्याशा?, इत्येवं तॉस्तापसान् प्रतिहत्य भगवत्समवसरणमेव प्रति प्रतिष्ठते, तत्थ य आरण्णो हस्ती णवग्रहो आलाणखंभे बद्धो सण्णी, तं जणसदं सुणेति, जहा एसो अद्दोरायरिसिपुत्तोणियआलाणाणि भंजिऊण तित्थगरसमी पइट्ठो, परतित्थिए पडिहणिऊण, लोएण अमिथुबमाणो पुप्फंजलिहत्थएण अचिजमाणो बंदिजमाणो णिरवेक्खो हतपञ्चत्थिपक्खो वच्चति, अहो धण्णो य,,तं जइ अहंपि एतस्स पभावेणं इमाउ बंधणाओ मुचेज- तो णं बंदिज, वंदित्ता णमंसित्ता णियगवणं पाविऊण संजूहे णागस्स बहुहिं लोट्टएहि य | ||४४५॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy