SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ HIMANI | श्रीसूत्रकताङ्गचूर्णिः ॥४४४॥ RAINMane हस्तितापसनिरासः HETANADIPAamme तिष्ठ तावदीपत्तरं इमामस्माकं सिद्धान्तोदितां पुष्फरचर्यां शृणु, श्रुत्वा रोचयिष्यसि यास्यसि वा, तत ईपद् व्यवस्थिते राजपुत्रे पञ्चशतपुरुषपरिवारो हस्तितापमानां वृद्धतमस्तमुवाच, वयं द्वादशाग्रात् अभ्युदयार्थिनः मुमुक्षयो हस्तितापसा वा इति वाच्या महाजनेन, ते च वयं परमकारुणिकाः सत्वेपु, बने हि वमता मूलस्कन्धोवघात आहारार्थः सुमहादोप इति मत्वा तेण संवच्छ रेणावि य एगमेगं ॥७२०॥ वृत्तं, संवसन्ति तस्मिन्निति संवत्सरः, एकैकमिति वीप्सा एकेके, मासे एकेके 'वाणेण' सरेण विसलित्तेण वा ममं घंतुत्ति मारेउ, महागजति गर्जति गर्जते वा गजः महाकायं महागजं मत्तं मजमाणं गंधा, सेसाणं जीवाणं सेयस्थि विजा, वणस्सतिकाइयमूलपत्रपुण्यफलप्रवालाकुराधा वानस्पत्या स्थावरा जङ्गमाच मृगाद्या,दयानिमित्तं,मांसमास्वाद्य खां वृत्ति परिकल्पयामः। खंडोखंडि काउं समे भागेसु कवल्लूरं पऊलेऊणं खायामो, एवमेगेण जीवघातेण सुबहु जीवे रक्खामो, जे पुण वणतावसा बहूणि कन्द फलाणि घातेति ते दिणेण गामघातं करेंति, न चाशरीरो धर्मो भवतीत्यतः अल्पेन व्ययेन बहु रक्षामः वणिजवत् , जंपि तदर्थ किंचित्पापं भवति तदपि आतावणोववामजापब्रह्मचर्यैः क्षपयामः, विश्वामित्रेणाप्युक्तं-"शक्यं कर्तुं जीवता कर्म पापं" णणु च तुम्हेवं पडिकमणादिकाउस्सग्गेण सोधधा, अयं चास्माकं स्मृतिविहित एव हस्तितापसधर्मस्तमेनं प्रतिपद्यस्व आगच्छ, तानेवं त्रुवाणान् आर्द्रक आह-संवच्छ रेणावि य॥७२१॥ वृत्तं, एकतरं प्राणिनं हस्तिनं, सा हिंसा, ततो अणियत्ता अणिपत्तिदोसा जिभिदियदोसाओ य, किंचान्यत्-जा सा जिघांसा सा रौद्रता, कथं हस्तिनि परं मग्गमाणा मंसलोलुपा अत एव हेतुउ हिंसा एका चेव णरगपजन्ता, किवा सेसाण जीवाणं ?, जं च भणह-'सेसाण जीवाण दयट्ठताए'त्ति तंण भवति, सो हत्थी विद्धो उफ्फडिंतो वणस्सतिकाए हरते गुच्छगुंमादीए पेल्ले तणाति महंते व रुक्खे भंजति, कुंथुपिपीलिकादिए य जाव पंचिदिए MOINSTINDATI- Titnar ADMIMAINSTAIMERIAAAHarimmuTETARIAHINITIES ||४४४॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy