SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ हस्तितापसनिरास: E श्रीसूत्रकृ-16 | अप्पाण परं च णट्ठा जहा अन्धो देशकोऽध्यान अप्पाणं परं च णासेति एवं तेवि, जे पुण लोकं विजाणाति च केवलेणं-केवल ताइचूर्णिः ज्ञानेन 'पुण्य'ति पुण्णेण 'नाणेण ज्ञानेन 'धम्म समनं च कहंति जे उ' समस्तो नाम सर्वचनीयदोपैर्विमुक्तः, जहा देसिओ ॥४४३॥ जाणओ अदिसामूढो णरो पेम अकुडिमं मग्गं अवतारेऊण जहिच्छे देसं सम्म वा णयति, एवं तेवि केवलणाणेण भगवन्तो तित्थ गरा अप्पाणं परं च संसारसमुद्दमहाकान्तारातो तारेति, सर्वगतत्वे सत्यात्मनि जे गरहियं ठाणमिहावसंति ॥७१९॥ वृत्तं, | गरहित-निन्धं जातितः कुलतश्च, तत्र जातितश्चाण्डालाः कर्मतश्चाण्डालत्वेऽपि सति ये सौकारिकाश्च, स्थानं वृत्तं कर्मेत्यनान्तरं आवसन्ति उवजीवन्ति, चरणं वृत्तं मर्यादेत्यनर्थान्तरं, चरणेणं उबवेंति, तदपि जो जातितो वृत्ततश्च, जातितो मिथ्यादृष्टिः लोकः, समता बाह्मणः परिवाज बजितः, एतदुभयमपि भवन्मते नैव, उदाहरति हि उदाहरणं भवति, अथार्थापत्तिः एतदापद्यते सर्वगतत्वे सति सर्वात्मनां समतेति, समता समं तुल्यमित्यर्थः तुल्याहृतद्रव्यवत् , सतिएत्ति बुद्धीए, एवंप्रकाराए सर्वगत आत्मेति, सत्तीएत्ति वा एगट्ट, 'अथाउसे विप्परियासमेव' अथ इत्यानन्तर्ये, सर्वगतत्वे सति सर्वात्मा निकृष्टोत्कृष्टयोः समता इत्यर्थः, 'आउसे'त्ति हे आयुष्मन्तः। विद्धी योगो विपरीतो असौ विपर्यासः, विपरीत इत्यर्थः, कथं ?, सर्वगतत्वेन चेदानी निकृष्टोस्कृष्टानां साम्यं भविष्यति, अथवा संविदधिगमो ज्ञानं भाव इत्यनर्थान्तरमितिकृत्वा विपरीतभावमेव सर्वगतग्राह इत्यर्थः, अथवा विवजास इति मनोन्मत्तप्रलापवदित्युक्तं भवति, तावन्न चैतत्स्यात् सर्वगतत्वे सति सर्वात्मनां, निकृष्टोत्कृष्टानां तुल्यत्वे च सर्वगतमित्यन्यथा वा का प्रत्याशा?, एतदेवोत्तरमेकात्मवादिनामिति, एवं सांख्यान्निर्लोठ्य भगवंतमेव प्रति तिष्ठंतमा केचिदतिदीर्घश्मश्रुनखरोमाणो जटामुकुटदीप्तशिरसो धनुष्पाणयो हस्तितापसाख्याः परिवाजोऽभ्येयुः, भो भो ! क्षत्रियकुमार: आर्द्रक! HATHIATRINADITIONAMITA IHATIMATE यावा ।।४४३॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy