SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रक सांख्यनिरासः । ताङ्गचूणिः ॥४४०॥ IITHIS WITH AIMILAR TIRISH DIRTISTRATION SIMIMPRIMAamunita TIM प्रातिष्ठत , अथैनं विदं त्रिदण्डकुण्डीय जाव पवितगिहत्थगता परिव्राजकाः परिवार्य उभयपक्षाविरुद्धामिराशीभिर्दण्डमाणा एवमृचू:-भो.भो आर्द्रक राजपुत्र! इदं तावदस्माकं सिद्वान्तं शृणु तद्यथा-'तमः खल्विदमग्गे आसीत्' अव्यक्तमित्यर्थः, तस्मादव्यक्तत्वान्मात्रेन्द्रियभूतानां प्रादुर्भावः, आह हि-"प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्च पोडशकः। तस्मादपि पोडशकारपंचभ्यः । पंच भूतानि ॥१॥ इत्येतच्चतुर्विंशकं क्षेत्रं,पञ्चविंशतितमः पुरुषः, तत्र न किञ्चिदुत्पद्यते विनश्यति वा, किन्तु केवलममिव्यज्यते तमसि प्रदीपेन घटः यथा, भूमिदेशद्विगोदाद्वा मूलोदगादीन्यभिव्यज्यन्ते, एवं प्रभवः, संहारकाले च यद्यस्मादुत्पन्नं तत्तत्रैव लीयते इत्यतः सत्कार्य, भवतामपि च द्रव्यार्थतया नित्याः सर्वभावाः, इत्यतः सत्कार्यपरिग्रहः एव यथाऽस्माकं, स्वरूपं चैतन्यं पुरुषस्य नैःश्रेयसिके मोक्षे इत्यर्थः, न त्वभ्युदयिके इष्टविषयप्रीतिप्रादुर्भावात्मके, अनैकान्तिको वाऽसौ य नियमलक्षणो धर्मः, तत्र पञ्च यमाः अहिंसादयो भवतामपि पंच महाव्रतानि पञ्चयमो धर्मो, नियमोऽपि पञ्चप्रकार एवेन्द्रियनियमः,'अस्सि सुविचति, यथा भवंतोऽस्मिन् स्वधर्मे यमनियमलक्षणे एवं स्ववस्थिताः एवं वयमपि स्वे धर्मे यमनियमलक्षणे स्थिताः, न फल्गुकल्ककुहकाजीवनाथ लोकप्रत्ययार्थं वा 'एसकालं'ति यावजीवा, ण एवं तावदावयोरविशेपः, किंच-आचारशीलं २ तत्राचारः यथा भवतां युगमात्रान्तरदृष्टित्वं एवमस्माकमपि, यथा रजोहरणं प्रमार्जन्गर्थं एवमस्माकमपि केसरिका, यथा वचो वाक्यमिति एवमस्माकमपि मौनानां नात्युच्चैर्भापणं वा, अथवा शीलं भद्र मृदुस्वभावता आक्रोशमत्सरो वा, वुइत्तं वुत्तं, ज्ञानमुपदेश भाचारः शीलं यस्य ज्ञानस्य तदिदमाचारशील, अथवा ज्ञानमिति भवतामपि चैतन्यात् अनन्य आत्मा, तदेवं सर्वमविशिष्टं 'ण संपराए विसेसमस्थि' चशब्दः समुच्चयार्थः, किं समुचिनोति ?, पूर्वोक्तकारणानि 'दुहतोवि धम्ममि समुट्टियामो' यथा एतेष्वपि अविशेपः एवं I mamalanilIA. ॥४४॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy