SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रक- ताङ्गचूर्णिः ४३९॥ जातिवादनिरास: नुभावा येषु अनु पश्चाद्भावे जेहिं अण्णे सत्ता दुःखेहिं ताविता ते पच्छा दुःखमनुभवंतीत्यनुभावः णरकः उक्तः, पठ्यते च-तीत्रामितावी, तिव्वं अमितावेति जे चिति ततोऽधीको अभितावो जेसु णरएसु ते तिव्यामितावा णरका तीवमित्येकोऽर्थः, सेवितो, जहा सो कुललभोजी णरगं गच्छति जण्णिका ते वराते मारेमाणा, ये चान्ये पापके तृणकाष्ठगोमयाश्रिता संस्वेदसिताः महीसिता चेव कृष्णादिषु च कर्मसु वर्तमाना बहून् जीवान् घातयन्ति ते च विषयोपभोगदृष्टान्तसामर्याद्धिसामेव प्रज्ञापयंति ववन्ति च, "आततायिनमायातं, अपि वेदान्तगं रणे । अहत्वा बह्महतो वा, हत्वा पापात्प्रमुच्यते ॥१॥ तथा च शूद्रं हत्या प्राणायाम जपेत् , विहस्सतिकम्मं वा कुर्यात् , यत्किचिद्वा दद्यात् ,तथा 'अनस्थीकानां शकटभारं मारयित्वा बाह्मणं भोजयेत्',एवं ते हिंसकं धर्म देशंतो जहा कुलाला कुलपोसगा य णरए पच्चयंति एवं तेवि द्विजा हिंसकत्वात् कुलाला एव नरकं वचंति, जेवि तेसिं देति तेवि कुलपोसगा, इह सह तेहिं णरगं वचंति । तएवं दयावरं धम्म ॥७१३॥ वृत्तं, दूसेमाणो दया परा जस्स दयारः, दमो वा दया वा वरा जस्स स भवति दयावरः, यः किल आततायिनमायातं न घातयति सो णरगं गच्छति, वहावहं धम्मं वधा पराः वधादिति पंचमी, वधाद्धि परो धर्मः, कथं ?, आह हि-"हत्वा स्वर्गे महीयति" तथा चाह-"अपि तस्य कुले जायासदो" ण उ तमेवं वधावधं पसंसमाणा एगपि जे भोजयती कुशीलं, प्रगाहस्य ग्रहणं कृतं भवति, यत्रायं पाठः-'दयावरं धम्म दुगुंछमाणो' वधावधं पसंसमाणा एगंपि' अथवा दया परिगृह्यते, दयावरं धम्मं दुगुंछमाणा, वधावधं धर्म पसंसमाणा, एवं प्रकारा दया एगपि भोज|| यति कुसीलं, कि बहुए ?, कुत्सितं शीलं कुशीलः हिंसाद्याश्रवद्वारप्रवृत्तको हिंसकधर्मोपदेशको, अणिधो णिधं णाम अधः उसितं अधिकार, दुरुत्तरं नरकमिति वाक्यशेपः, अन्तकाल इति मरणकालः। तानेवं बावतिनः प्रतिहत्य भगवानार्द्रको भगवन्तमेव प्रति ॥४,
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy