SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ३ धीमत्रक नागचूर्णिः . ॥४३६॥ सांख्यबौद्धनिरासः अणुराइणो धम्मो, उक्तं च-"यद्यदाचरते श्रेष्ठः" तथा "देशे २ दारुणो वा सिवो वा" एवमिहापि, अनु पश्चाद्भावेतिकृत्वा तीर्थकरगणधरेहि वर्जितमुद्देशितं, तदनु तच्छिष्याः अपि परिहरंति, अथवा अणुः सूक्ष्म इत्यर्थः, सूक्ष्मो धर्मो भगवता प्रणीतः स्तोफेनाप्यतिचारेण बाध्यते शिरीपपुष्पमिव तदनुतापेन, संयताः साधवो, णिग्गंधधम्माण (धम्ममि) ॥ ७१०॥ वृत्तं, णिग्गंथस्स धम्म एव येषां धर्म: तेण भवंति णिग्गंथधम्मणो, अथवा णिग्गंथो भगवानेव, गंथा अतीता अत्ता, चेअणभृतेण णिग्गंथेण तल्लो जेसि ते भवंति णिग्गंथधम्माणः, तत्सहधर्माणः इत्यर्थः, इमो इति प्रत्यक्षीकारणे, समाअधिः समाधिः मन:समाधानमित्यर्थः, अथवा मणस्स हि इहेब समाधी भवति, द्वन्द्वाभावात् , परमसमाधी य मोक्षो, ये पुनः पचनपाचनरता आरम्भप्रवृत्ताश्च तेपामनेकाग्रीभावः, कुतः समाधिः ?, उक्तं हि-"स्नानाद्या देहसंस्काराः” समणे भगवं महावीरे इति खलु से भगवं महावीरे समन्तात् प्राप्नोति, मोक्षमित्यर्थः, इहार्चनं श्लोकं च प्रामोति, श्लाघा कथने, श्लोको नाम श्लाघा, कथं श्लाध्यते ?, इहैव तावत् उराला कित्तिवण्णसद्दसिलोगा परिवुअंति इति खलु समणे ३, परत्तंमि सिद्धे बुद्धे, तहा वा " णवि अस्थि माणुसाणं" एरत्र च श्लोकं प्राप्नोति, श्लाघामित्यर्थः, यस्तु अबुद्धोऽशीलगुणोपपेतः पचनपाचनाद्यारम्भप्रवृत्तः साताबहुलस्नानादिशरीरसंस्कारग्रामादिपरिग्रहे व्याप्रियमाणोऽसमाधियुक्तः इहेति निन्द्यो भवति यथा “ग्रामक्षेत्रगृहादीनां” तथाऽऽहु:-"यथाऽपरे संकथिका" भावबुधास्तु तच्छिष्या इलाध्या भवन्ति "नैवास्ति राजराजस्य तत्सु०" स एवं तान् शाक्यान् सप्रपंचं निहत्य भगवतामेव प्रतिपत्तिमान् ऊर्द्धवलद्भिर्धिग्जातिभिः परिवार्यापदिश्यते-भो आईफ राजपुत्र !मा ताबद्गच्छ, तावदस्माकं वेदसिद्धान्तं शृणु तद्यथा-आदिसर्गे किल विष्णोन भ्यां समुत्पन्नं पझं नैककेसराकुलं, तस्मिन् ब्रह्मा समुत्पन्नस्तेन सृष्टमिदं जगत् , स मुखतो ' ॥४३६॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy