SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृ ताङ्गचूर्णि ॥४३५॥ सेवंति ते पावमजाणमाणा, हिंसादी उपार्जयन्तीत्यर्थः, अहवा ते मांसासिणां णिरणुकंप जीवेसु बुद्धसंज्ञिकं पावं सेवंति, तदोपमजानमानाः, अथवा जावंणं मंसखायणेण पावं बज्झति तं च तुमं पावं अजाणमाणो, जहा एत्थ वधाणुमाणागतं घणं चिक्कणं पाव बज्झति, तेण खणं ण, एवं कुशला वदंति तंमि मांसादे, सुद्धे, मांसभक्षणोपदेनएण एवं तच्छमाणे कुत्र्यंति भुक्तिमीत्यर्थः मंसभक्षणे, वा अथवा 'मणं ण एवं सुद्वं, कुशला जाणका मनज्ञाना मर्णपि न कुव्वंति ज्ञातपुत्रीया, वतीति एसा मंसमदोसंति बुझ्या असच्चा, किल कम्मणो कर्तुः, स्यादुद्दिष्टं भक्तं, उच्यते - सन्वेसि ॥७०८|| वृत्तं, पाणा पृथिव्यादयः ते सिष्णिकार्य णिक्खिप्प, दंडो | मारणं, सहावज्रेण सावज्जं पचनपाचनानुमोदनानि, यो वाऽन्येन प्रकारेण दंभन वाहनमारणा, दण्डं सावजं दोसं परिवज्जयित्ता 'तस्संकिणो ' वा, शंक ज्ञाने अज्ञाने भये च, ज्ञाने तावत्कथं जानमानः उद्दिश्य कृतदोपे तं गृह्णीयात्, अज्ञाने संकितो कंखो वितिगिच्छासमावण्णो संक्रमाणो, भए 'आहाकम्मण्णं भंते ! भुंजमाणे किं पगति १, उच्यते अडकम्मपगडीओ सिढिलवंधण - | बद्धाओ घणित०' एवंविधा संका जेसिं ते भवंति तस्संकिणो इसिणो णातंपुत्ता णातस्स पुत्ता ते भूताभिसंकाए दुगुंछमाणा ॥७०९ ॥ वृत्तं, जम्हा भूतो भवति भविस्सति तम्हा 'भूते'ति, संका भये ज्ञाने अज्ञाने च पूर्वोक्ता, इह तु भए द्रष्टव्या, तच मरणभयमेव, मारेमाणेहिं इह परत्र च संकते विभ्यत इत्यर्थः, इह तावत्प्रतिवैरस्य संकते बंधवधरोहदंभणाणां च परलोए गर गादिभयस्स, उक्तं च- "जो खलु जीवं उद्दवेति एस खलु परभवे तेहिं वा अण्णेहिं वा जीवेहिं उद्दविजति" इह लोके तु भवेण 'सव्वेसु पाणेसु 'त्ति पाणा एगिंदियादिया आयुः प्राणादि, घाइणो घातयति निक्षिप्यते, एवं समणुष्णाते, 'तम्हाण भुंजंति' तस्माद्वाऽनुमत्याः कारणात् इहपरलोकापायदर्शनाच्च न भुंजंति 'तहप्पगारं' अन्यदपि जं साधुं उद्दिश्य तं कृतं 'एसोऽणुधम्मो, जहा लोए सांख्यबौद्धनिरासः ॥४३५॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy