SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ श्रीमत्रक मांख्यबौद्धनिरास: ताङ्गचूर्णिः ॥४३४॥ वियागरे, अछणपदोपजीवि 'एसोऽणुधम्मो अनु पश्चाद्भावेऽनुधर्मस्तीर्थकराचीर्णोऽयमुपचर्यते इति अनुधर्मस्तीर्थकरानुमिणः साधव इहेति, इह प्रवचने संजयाणं एवं सीलं, न घटते भवतां, जोऽवि अतुझं अशीलमंताणं देति सोऽवि अप्येवं बध्यते, ण मुच्यते, जं भणसि-सिणातगाणं तु दुवे सहस्से ॥ ७०४ ।। वृत्तं, सिणातगा सुद्धा द्वादशधूतगुणचारिणो मिक्षवः, जेवि दोऽवि सहस्से भुंजावेति सोवि ताव मुचति, किं पुण जो एक वा दो वा तिण्णी वा, एते णिचं दिणे दिणे असंजता लोहितापाणि सद्यघातीत्युक्तं भवति, गर्दा-निन्दा इत्यर्थः, ज्ञानाचार्याणां धर्मः अजः, जइ लोके भिक्षुकाणां च गरहितो धर्मः अजाणमाणाणं, इह हिंसानुज्ञानात् अपात्रदायकत्तिकाउं गरहितो, सावा छक्कायवधेण, अजयाणं अपात्रेपु व दिजमाणं, कर्मबन्धाय भवति, इतश्च तुम्भे य अपात्राणि दक्षिणाया इत्यर्थः, जेण मंसं खायह तह णत्थि एत्थ दोसो, अहवा शीलं तुझं दुसितं दाणंपि ण जुज्जति, इतश्च शीलं नास्ति, जं भणह-थूलं उरभं० ॥७०५।। वृत्तं, "थूलो ति महाकायो उपचितमांसह लोके शाक्यधर्म एवं मारेह, यथा शाक्या उदिसितुं भिक्षुसंघ प्रकल्पयंतः, केण साधेति ?, तं लोणतेलपिप्पल्यादीनि वेपणाणि गृहीतानि हिंगुकुच्छंभरादीनि वाऽन्यानि, तमेवमादीहिं वेसणेहि भिक्खूढाए पकरेंति । तं भुंजमाणा पिशितमिति ॥७०६॥ वृतं, मांसं प्रभूतमाकण्ठाय बहुप्रकारं वा, अप्येवं दिणे दिणे पोव लिप्पामो वयं, कस्मात् ?, त्रिकरणशुद्वत्वात् , इचेवमसाकं, अहं खु बुद्धः तेन प्रमाणमित्यतस्तत्प्रामाण्याद्भपामः, तदुच्यते-'इचेवमाहंसु, अणजवुद्वो वा अण्णे वजे केइ एवमक्खातवन्तः साम्प्रतं आइक्खंति वा मांसदोपमिति, सर्वे ते अणारिया बाला मूढा रसेसु, रसशब्दो वा सुखे भवति, सुहेसु विसएसु, सुहे गिद्वा । जे यावि मुंजंति ॥७०७॥ वृत्तं, जे य बुद्धा वा अबुद्वा वा पुत्रमांसोपमं मांसं प्रदोपंतिकाउं भुंजंति, चशब्दादुपदिशन्ते मांसमदोपमिति, ॥४३४॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy