SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ श्रीमत्रक सांख्यबौद्धनिरास: ॥४३३॥ उप्पहेण अडतं दह्ल भणति-अहो अयमेवं वराओ किलिट्ठो किलिस्सति, एवं तुम्भे उम्मग्गपडिगन्ना मोहं किलिस्मह, सासूयेति [विस्मये, अयं शोभनो अहो सिद्धान्तो यत्राचिंतितं कर्मचयं न गच्छति, कार्यकारीसमता एवं अयं जीवाणुभागे सुविचिंत- यंता ॥७०३॥ वृत्तं, कश्चैषां अनुभागस्तनुसुखनियताः दुःखोद्विगिता, तकिमुक्तं भवति ?, एवं जीवाणुभागो सुत्तिओ भवति, यदुत सर्वसचानामात्मोपमानेन न किंचि दुःखमुदपप्तदिति, अहोशब्दः सर्वत्रानुवर्तते अहो वचस्तेन गुरुगा करतल इवामलकं सर्वलोकोऽवलोकितः, ज्ञात इत्यर्थः, किमुक्तमुच्यत इत्यर्थः, इति चेत् येनाज्ञानं श्रेय इति, स्यादेप भवतां किं चिन्तितः कर्मबन्धो भवत्याहोखिचिंतितो मोक्षो वेति, अत उच्यते-'ओधारीया अन्नविधीए सोहि' मोक्ष इत्यर्थः, स्यात्करोत्यन्यो विधिर्येनार्या शोधिमिच्छन्ति, तत उच्यते, जहा छणणं, नापि संचिंतितं कर्म बद्ध्यत इति सिद्धान्तः, किं तर्हि ?, अस्माकं प्रमत्तस्य कर्म बध्यते, अप्रमत्तस्य मुच्यते, अप्रमत्तः शुद्ध्यत इत्यर्थः, एवं शोधिराहुराचार्याः, ण वियागरे ण वाकरेंति, छद अपवारणे, छजते तस्स छन्नं छन्नमप्रकाशमदर्शनमनुपलब्धिरित्यनान्तरं, पदं चेष्टितं, छन्नपदेन उपजीनिधर्मा छन्नपदोपजीवि, कथं ?, अजाणस्स बंधो गत्थि तहाण विआगारे, छण्णपदोपजीवि, पठ्यते गूढविजागरे छणणपदोपजीवि, छण हिंसायां छणणमेव पदं छणणपदं ततो वागरेजा, जहा अजाणतस्स कम्मबंधो णस्थि, ते एवं श्रोतृणां निर्दयादयो दोषाः, स्यात्कि व्यांकरितव्यं कथं न ?, उच्यते, जहा छणणं न होति जीवाणं, अज्ञानकृते तु बंधो णत्थि उच्यमानेन प्रमादं करिष्यति, तेण छणणं अनुज्ञातं भवत्ति, तदेप पिण्डार्थ:जहा छणपदोपजीवि ण छणणपदोपजीविणो वाकरेंतीति वाक्यशेपः, तहा ण वियागरेज, अयं इदानीं आपोऽर्थः, जीवाणुभागं अनुचिन्तयतो वियागरे अछणपदोपजीवि, एकारात्परस्य लोपे कृते छणपदोजीवि भवति, अचिंतिते कर्मवन्धो नास्ति ण च साधु ॥४३३॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy