SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकशङ्गचूर्णिः ॥४३१ ॥ 'दोहवि 'त्ति तुम्भे य जे य पडिसुगंति अज्झावणे, हंतुंपि अणुतप्पति, ते परिचत्ता, हेतु वीसत्था होहिंति, आह च "केचित् शुन्यं नष्टाः " यदि च अज्ञानमदोषाय तेन वैदिकानामपि परमात्मके श्रेयबुद्ध्या छक्काए घातयतां न दोषोऽस्ति, संसारमोचकानां च, घातयामिति किं भणह ?, तुमंपि एवं रोचयति जहा असंचितेतो कम्मबन्धो णत्थि ?, इत्यत्र ब्रूमः - उद्धमहेयं ॥ ६९९ ॥ वृत्तं चत्तारिति दिसाओ गहिताओ, पण्णवगं पच्च, विविधं विशिष्टं ज्ञात्वा विज्ञात्वा विज्ञाय, लीनमर्थं गमयतीति लिङ्गं, त्रसंतीति त्रसा, तिष्ठन्तीति स्थावराः, तेसु तसथावरेसु, किंच लिंगमेषां १ उच्यते-उपयोगो लिंगं लक्षणमित्यर्थः, आह हि - 'निमित्तं हेतुरपदेशः' यथा अग्नावौष्ण्यं सांसिद्धिकलिङ्गमेवमात्मनां त्रसानां स्थावराणां च सांसिद्धिकलिंगं येन ज्ञायते आत्मनाऽऽत्मेति स चोप| योग: स्पर्शादिषन्द्रियेषु सुखदुःखयोरुपलब्धिरित्यर्थः तच्च सर्वप्राणभृतां समानं लिङ्ग, सुखं प्रियमप्रियं दुःखं, तदेवं अत्तामाणेणं 'भूताभिसंकाए (ड) दुर्गुछमाणे' कता भूताई संकंति तस्थावराई दुक्खाओ, तं च दुक्खं त्रमा वा दुर्गुछंति, तस्मादुद्विजत इत्यर्थः, एवं जाणामि, णो वदेज मारेंतो मुच्चति, दोसो जत्थि, करेज वा णिस्संको प्रमादं, अण्णाणेण दोमो मंत्थि, कुत एतद् ब्रूमो माया च कुचकुचा वा प्रवचनेऽस्ति ?, किंच-पुरिसेत्ति विन्नत्ति ॥ ७००॥ वृत्तं, जं वा भणिसि पुरिसोऽयमिति कृत्वा पिष्णा| गपिंडी अलाउअं वा कुमारगंति अकुशलचित्तो विधमाणो अदोसोवि विज्ञानो विष्णुत्ति, एवं जहां हिंसकत्वे चिंन्तिजमाणं पण युजति, अणारिए वा से पुरिसो भण्णति, अलाउअं वा कुमारबुद्धिए विन्नुतु, अज्ञानेन अस्य द्रोहः संपद्यते, एवमज्ञानेन चैवं पुरिसं पिण्णागपिंडी बुद्धीए कुमारगं वा अलाउयबुद्धीए विवाइन्तो किं च ण बज्झिस्सति, किंच- को संभवो ? पिण्णागट्ठताए संभवणं, संभूतं वा संभवः कः पुरुषे सचेतने पिण्णागबुद्धिमुत्पादयिष्यति ९, निसृष्टसुप्तस्य च नोद्वर्तनपरिवर्तनाद्याः क्रिया भवन्ति तेन बौद्धनिरासः ॥४३१॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy