SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ बौद्धनिरासः LAL ॥४२९॥ श्रीसूत्रक- शूलेण वेधुं अगणिकाए पएजा खाइत्तुकामो, कुमारगं वावि अलाउअवुद्धीए पउलेतुं खाइस्सामि तु पएजा, ण लिप्पति पावताङ्गचूर्णिः बंधेण अम्हं, एवं तावदसाकं अपचेतनकृतप्राणातिपाते नास्ति, यद्यपि च भवानन्यो वा कश्चिन्मन्यते अनपाये अपायदेशी यथा| भवंतो मांसासिन इति तत्रापि अनभिसंधित्वादेवास्माकं त्रिकरणशुद्धं मांस भक्षयतां नास्ति दोपः, कथं ?, इह हि-पुरिसंच विधुण ।।६९६॥ वृत्तं, जइ कोइ अजाणतो पुरिसं वेधुं कुतेण वा सूलेण वा अप्रकाशावस्थितं कुमारक वा बालमित्युक्तं, एतं गिलाणमिक्खुस्स छिन्नभत्तस्स दुभिक्खादिसु जायतेए पइतुं पिंडीयमिति पओलितं सुगंध सुहं खाइस्संति सती बुद्धिः तस्यां | कल्पति, 'बुद्धाग'ति नित्यमात्मनि गुरुपु च बहुवचनं, बुद्धस्मवि ताव कप्पति किमुत ये तच्छिष्याः?, अथ बुद्धिः पापापत्यानि बौद्धानि तेसि णं कप्पति पारणए भोजनायेत्युक्तं भवति, सर्वावस्थासु अचितत्तं कर्मयायं न गच्छति, अविज्ञातोपचितं ईर्यापथिकं खानान्तिकं चेत्यस्माकं कर्मचयं न गच्छति, एवं तावच्छीलमूलो धर्म उक्तः। अथेदानी दानमूल:-सिगायगाणं ॥६९७|| वृत्तं, |चतस्रो तासु त द्वादशसु धृतगुणेसु' युक्ता, एतेसिं एवंगुणजायियाण अभिगत यथा तस्यानन्दो दोण्णि सहस्से मिक्खुयाणं | भोजावेति समांसगुडदाडिमेनेटेन भत्तेन, तेण पुण्णखंध, संस्कारो नाम पंचधा, स त्रिविधः पुण्यः अपुण्यः सतिजा इति ते, तं आरोपं, ते हि प्रक्षीणकल्मपप्रायाः चतुःप्रकाराः आरोघा देवाः, ते भवन्त्याकाशोपकाः विज्ञानोपकाः अकिंचणीकाः णोसणिणो | दातारः, सर्वोत्तमां देवगतिं गच्छंतीत्यर्थः, महतां इति प्राधान्ये महाशब्दः, अथवाऽऽफस्याऽऽमन्त्रगं क्रियते हे महासच ! इत्यर्थः, तदेवमिह स भगवता बुद्धेन 'दानमूलो-शीलमूलश्च धर्मः प्रणीतः तदेहि समागच्छ बौद्धसिद्धान्तं प्रतिपद्यस्व, इत्येवं बौद्धभिक्षुकैरुक्त a आर्द्रको आर्द्रकानादरयाऽन्याकुलया दृष्ट्या तान् दृष्ट्वोक्तवान्-भो शाक्या यवु जो पिण्णागं पुरिसबुद्धीए सूले विधति पचति ॥४२९॥..
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy