SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकताङ्गचूर्णिः ॥४२८ ॥ मत्वाद्वाभ्यां कारणाभ्यां तुष्टाः शाक्यपुत्रीया मिक्षवः, कथमिति चेत् यदेषो अस्माकं प्रत्यक्षतोऽनेन निगृहीतः, यच्चास्माकमिदानीं लाघा बहुपरिवारो राजपुत्रोऽस्माकमायास्यतीति, अतः गुणशीलमुद्यानं भगवत्समीपं प्रत्यायातस्य संचला भूत्वा बुद्धसिद्वान्तं ग्राहयिष्यामेति पुरस्तात्स्थित्वा भो भो भव्य महाश्रव आर्द्रकराजपुत्र स्वागतं ते 'कुनः आगम्यते ?, क्व च यासीति' स भगव त्समीपं यामि, इत्युक्ते भिक्षुका इयमूचुः इदमपि तावदस्म सिद्धान्तं शृणु, श्रुत्वा च संप्रतिपद्यख पण्डित वेदनी यो ह्यरमत्सिद्धान्तः सूक्ष्मच चित्तमूलत्वाद्धर्म्मस्य, तदेव च नियंतव्यं, किं कायेन कारभूतेन वृथा तापितेन ?, आह हि - 'मनपुच्वंगमा' तथा चोक्तं'चित्ते तायितव्ये' इत्येवं चित्तमूलो धर्मः, अधर्मोऽपि चित्तमूल एवं स्यात् कथं स धर्मवित्तमूल: १, उच्यते, पिण्णागपिंडी | ६९४ || वृत्तं, जइ कोइ आमन्नवेरो वेरिओ जो चालरूचाई सोयति सो तेवि मारिए (रेइ), मारेतुं चेडरूवाईपि मारेमित्ति वत्रसितो, सुन्यंति य के वेरिया जे गन्भेवि विगिर्तिति' महिलाणं, मा एते बद्धमाणा सत्तुणो होहिंति, तत्थ समाबत्तीए खलपिंडी पल्लंकर पोतेण ओहाडिता मन्दप्रकाशे गृहकदेसे वा मो तेण तिव्यवेराभिभूतेण एम दारओत्तिकाऊ सत्ति कुंतो वा सत्ती वा तिमूलं चा, एवं विधुं चिंतेति कदायि एस अम्म्मविद्धो जीवो, ता तहेव मूलप्रोतं अग्मिम्मि पयति एवमेव अलाउयं वावि कुमारओत्ति पयति सूले विधुं अवेद्धुं वा स प्रदुष्टचित्तत्वात् लिप्पति प्राणिवघेण अहणतोचि सतं ' अहं 'ति अम्हं सिद्धते, एवं तावदकुशलचित्तप्रामाण्यादिति, कुर्वन्नपि प्राणातिपातं प्राणघातफलेन न संयुज्यते अयमन्यः कुशलचित्तप्रामाण्यात्, अकुर्वन्नपि प्राणातिपातं तत्फलेन संयुज्यते, यत्रायं पाठ:- अह्वावि विद्यूण मिलक्खु सूले || ६९५ ॥ घृतं वा विभाषादिपु मूलक्खुत्ति अणारिया अथवा आरिएवि जे मिलक्खुकम्माणि करेंति, स एवं मेच्छोपि भूत्वा क्षुधार्तः पिन्नागपिंडीयमिति कृत्वा पुरुषमपि बौद्धनिरामः ॥ ४२८ ॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy