SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकताङ्गचूर्णि: 1182011 For S परिग्रहांच' अविउस्सिया णाम अवोसिरिउं, णिस्सिता तंमि' आरंभे परिग्रहे वा, पुण्यापरसंबंधे च णिस्सिता, आत्मन इति जीवान् | दण्डयति बन्धवधपरितावणोद्दवणादीहिं तदुःखोत्पादनाद्वा आत्मानं दण्डयंति संसारे । किंचान्यत् 'तेसिं च से उदए' तेसिं वणियाणं 'सो उदय'त्ति सो लाभओ चाउरंतमणंतस साराय भवति, ण तु इह धम्मकथारजलाभो पुण चाउरंतसंसारविप्पमोक्खाय किंचान्यत्, णेगंत णचंतिय (व) ॥ ६९२ ॥ वृत्तं सव्वेसिं वणियाण एगतिओ होइ किरियाइ छेदओ होति, कदाइ लाभओ, | जइचि लाभओ तोवि अग्गिचोरादि सामण्णत्तणेण य जं खज्जइ दिजइ तेण आणचंतियं वदंतित्ति, जुज्जइ, एते दोऽवि पगारा अगंतिए, अथवा विपद अवार्या, दोऽवि पगारा अणुदए चैव, न लाभ इत्यर्थः, तद्विपरीतस्तु णिञ्जरा उदयो, यत उच्यते से उदय से णिजरा लाभः, मोक्षगतस्य सादिअनंतत्वं अणतप्राप्ते, अणतपत्ते तं उदयं, लाभक इत्यर्थः, साहयति-आख्याति सिलाहति या प्रसंसतीत्यर्थः, णातीति ज्ञातिः कुली, यः त्रायतीति त्राती, स चैकः एकान्तिकत्वाच्च परम लाभक इति, तदेवं वणिग्भ्यः भगवंतं सुमहद्भिर्विशेषैर्विशिष्टं संतं यत्नैः समाणीकरोषि तं पुनरयुक्तं, कतरैविशेषयन्ति णणु जे समारंभादिभिः पंचभिर्विशेषैराख्याताः, इमे चान्ये विशेषाः, तद्यथा - अहिंसकं (यं) || ६९३ ॥ वृत्तं, अहिंसको भगवान्, ते हिंसका, सव्वमत्ताणुकंपी च भगवं ते णिरणुकंपा, दसविधे धम्मे द्वितो भगवं, ते तु वणिजा, किमत्थं धम्मे स्थित इति चेत्, कम्मविमोक्खणट्टाए, पुनः कर्म्मविमोक्षार्थं अभ्युत्थिता, धनार्थं तूत्थिताः, तदेवं अणेगगुणसहस्रोपेतं, 'आयदंडे 'ति आत्मानं दण्डयंति जीवोवघातित्वात्, समाचरति इति समं आचरंता समाचरंता, तुल्यं कुर्वन्ता इत्यर्थः, समानयंतो वा समानं कुर्वन्त इत्यर्थः, एतद्धि तओअघोरमज्ञानं चेति, तमेवं प्रतिहत्य निर्वचनोऽयमितिकृत्वा चाजीवकपुरुपं गोशालं भगवंतमेव प्रति ययौ तथार्द्रकेन गोशालमवधीरितं गोशालकनिरासः ॥४२७॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy