SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ARATI गोशालकनिरासः श्रीसूत्रकृताङ्गचूर्णिः ॥४२६॥ एतावतो बंभचेरं, एतदेव तद् ब्रह्मणः पदं, ब्रह्मपदं वा, ब्रह्मत्रतं वा, किमिति चेत् ब्रह्मेति चरितं दुविधं तवचरणं संजमजोगो तं उवेतः, उदइओ लाभओ संजमस्स तवस्स वा, उक्तं हि-उदग पक्खे' उदएण वा जस्स अट्ठो भवति, समणो भगवानेव, एवं ब्रवीमि, नतु सर्वसाधर्म्यमस्ति भगवतो वणिज्जेहिं, कथं ?-समारभंते हि वणिया ॥६८९|| वृत्तं, समारभंते क्रयविक्रयभंडसगडवाहणपयणपयावणादीहिं आरंभंता समारभंति छकायभूतग्राम, परिग्रहो दुपदं चउप्पदं धणं धण्णहिरण्णसुवण्णादि त एव ममायमाणा रक्खंता णडविणटुं च सोअंता उवणिजंता य सुबहुं पावकम्मं कलिकलुसं तु एवं वृत्ता, स एवं कम्मसमाचारो य णातिसंजोगो, तं अभिग्रहाय तेमिं अप्पणो य अट्ठाए, आयहेतुति । आयलाभओ लाभट्ठाए एए णाहसंजोगा तस्सहाएत्ति वुत्तं होति, भृशं करेंति प्रकरेंति, सक्तिं संयं । किंचान्यत्-ते हि वणिजा-वित्तेसिणो ॥ ६९० ॥ वृत्तं, 'वित्तं' हिरण्णसुवण्ण वित्तं तं एसति गणो, मिथुनभावो मैथुनं, सं प्रगाढा २ समस्तं गाढाः, भुजत इति भोजनं अशनादि ब्रजंति, भोजनं अशनादि, ब्रजन्ति दिशः संक्षेपार्थ ते वणिओ, वित्तं किमर्थमेपमाणा दिशो व्रजन्ति ?, उच्यते, मैथुनाथ भोजनार्थं वेति, आह हि-"शिश्नोदरकृते पार्थ " विरक्ताः स्त्रीकामेभ्यो जितजिह्वेन्द्रियाश्च, वयं तु तुर्विशेषणे विरक्ताः अन्यतीर्थेभ्यः, किं पुनहीभ्यः, त एवं इत्थिकामेसु वित्तादि भोयणे रसेसु अ अज्झोववण्णा वणिया, जहा रसेसु तहा सेसेसुवि विमएसु सदातिसु, अथवा रस इति सुखस्य आख्या, आह हि-'आश्वादे शीघ्रभावे च' तथा चाह-'विषया विनिवर्तन्ते, निराहारस्य देहिनः।' रसबर्ज, रसेसु गृद्धति सुखेसु गिद्धा इत्यर्थः, इतश्च सामान्यवृत्तं भवतां वणिजा, कथम् ?-आरंभगं चेव परि०॥६९१।। वृत्तं, आरम्भो, उक्षसकटभरादीणां पचनपाचनच्छेदनादीनां च हिंसाद्वाराणां, परिग्रहे ममीकारः धनधान्यादि, संरक्षणं च, परिग्रहार्थमेव चारंभः क्रियते तमारंभच CIPATELANNILOPARDA ANANAIDUNI SHARE ॥४२६॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy