SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृ वाङ्गचूर्णिः ॥४२५ ॥ इत्यर्थः, शंकाशब्दो ज्ञानार्थ एव तदुभये मन्तव्यः, आह हि "शके प्रहर्यतुला ०" जेविय आरियदेशेषु अणारियदेसेण अपरिता' गामा णगरा य तत्थवि ण वच्चड, ण वा तेसिं कथयति, तदेवं भगवंतो देसे तारिमएव अंगारियेतुले इत्थं धम्मं कोइ पडिवजइत्ति; नतु भयाद्भवतां सदेवासुराए परिमाए, देवा अच्छराइयाणं तिष्णि वा, तिदिनिं चैव तेसिं चेव, भवद्विधाः परपासंडतित्थगरापि न शक्नुवन्त्युत्तरं दाउं, किं तर्हि तच्छिया आत्मवलिष्टाः प्रसभमिद्धाः, तिष्ठन्तु ताव, एवमुक्त आर्द्रकेन गोशालः पुनराह अस्तु ताव जत्थ जत्थ पडिवज्र्जति धम्मं तत्थ गमणं कथणं च-पन्नं जहा वणिए ।। ६८७ ॥ वृत्तं, तुल्लो सों णासो, पण्णं जहा पण्णंति तमिति पण्णगं गणिमघरीमादि, उदओ लाभओ, उदयसेस अंडा आयस्स हेतु एतीत्यायो लाभ इत्यर्थः, 'पंज संगे' पंजनं सक्तिर्वा संगः, जन्थ लाभओ तत्थ वणिया भंडे घेतूण वचंति, एवं णाम तुज्झांवे तित्थगरी जंत्थ लाभ ओ तत्थ वच्चति कथेति वा इत्युक्तौ ब्रवीमि 'ततोव मे', इति एवं इच्चेवं होति मम तका, तर्का मति मीमांसावा. इत्युक्तो गोशालेन राजमू, नुराह अस्तीयं एगदेसोपमा जहा लाभगट्ठी वणिओ चंवहरति एवं भगवं लाभट्टी तवं च संजमं च करेइ, तस्स के गुणा भवंति ?, | तदुच्यते-णवं ण कुजा ||६८८|| वृत्तं जतो ताव कम्मखत्रणा उद्वितस्स ण बज्झति तेण संजमं करेति, जेण विधुणिजड़ पुरा गं पावं तेण तवं करेइ, चिचा छड्डेतुं असोभणमर्ति अमर्ति, अण्णहेतुं वा पूजापरियारहेतुं ना पण कथेति, तीर्णोवि परान तारेतीति, स्याद् धर्मकथायां कः प्रस्ताव: संजमस्य तपसो वा यद् त्रविपि 'णवं ण कुजा विहुणे पुराणं १', तदुच्यते-णाणं सिक्खति गाणं गुणेति णाणेण कुणइ किच्चाई ! णाणी गवं ण बंधेति० किंच- सो य खलु णाणपरिणतो, तेण संवृतो, संवर एव संवरस्तथावि अन्नतरो धम्मकथावसाणो पंचविधो सज्झाओ, इचेवं धम्मकथाएवि संवरड्डाणं उत्तरोऽस्ति तेनोच्यते- 'णयं ण कुंआ विहुए ' गोशालकनिरासः ॥४२५ ॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy