SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रताङ्गचूर्णिः ॥४२४॥ इत्यादि समयत्वात् न वीतरागो न च सर्वज्ञ इति, किंचान्यत् कत्थति दर्शपि गंतुं कथयति, काणि य गामणगराणि ण चैव गच्छति, काणि य· बोलेउंपि कथेति, न च वीतरागस्य चैपम्यं युज्यते स हि पर्जन्य इव सर्वत्र समकारी, आह च- "विद्याविनयसंपन्ने, ब्राह्मणे० " उच्यते, णो काम किच्चा || ६८५॥ वृत्तं, 'कमु इच्छायां करणीयं कृत्यं अकामं कृत्यं करोति अकाम किच तन्न तावदकामः कथयति बालवत् मन्यमानोऽपि परानुरोधात् न गौरवाद् वा, न बालकिचंति न बलातकाराद्, हख दीर्घते विषध्यानुलोम्यात्, बलकिच्चेति वक्तव्ये चकारस्य दीर्घत्वे कृते णाम बालकिच्चा भवति, जहा चलं, णाणादिमति यो येण, कुतस्तदिदं भयं जितभयस्य ?, स्यात्कथं व्याकरोति ?, तदुच्यते-एमिरकामकृत्यादिदेपैिर्विप्रमुक्तः विविधं विशिष्टमन्येभ्यो बालादिभ्यो वा करेति विविधं करेति, पुच्छं नितमिति प्रश्नः पुट्ठो अपुट्ठो वा, जेण अपुट्ठे करुणापि अस्थि, जहा चिरसंमट्ठोऽमि मे गोतमा ! आयातिठाणाणि य, अथ विपि किं वीतरागस्स धम्मदेसगाए ?, कथं वा गंतुं कथेति ?, तत्थवि अणियमो, कत्थयि गंतुं कथेति, मज्झिमं गंतुं तप्पढमताए गणधरा संबोधिता, तत्थ गंतुं कथेति तं वंदणवतीयादीहिं आगताणं देवाणं पाएणंति चेव, तेनोच्यते-गंता च तत्थ || ६८६ ॥ वृत्तं, पसिणं प्रश्नः प्रजावत् जत्थ जागति धुवं पडिवज्जिस्संति तत्थ गंतुं कथेति, जेवि सोउं एंति तेर्मिपि द्वाणट्ठितो चेव कथयति, ण जाणति, जं जुत्तं जत्थ ण कोइ पडिवञ्जति तत्थ ण चञ्च्चति, अमूढलक्षत्वाच्च ठाणत्थोवि कथेति जत्थ ण कोइ पडिवञ्जति, किं भणसि १, जइ सो एवं 'वीतरागो सव्यण्णू कथयतो कीस अणारिए देसे गंतुं ण संयोधयति', तत उच्यते-अणारिया जे देसा सगजनणादी दृष्टिदर्शनं परित्ता इति परित्तदर्शना दीर्घदर्शना न दीर्घ संसारदर्शिनस्तदपायदर्शिनो वा, इहलोकमेवैकं पश्यन्ति, को जाणति परलोगो १, शिश्नोदरपरायणाः, न एते धम्मं प्रति पश्यन्त इति शङ्कमान आजीवि कनिरासः ॥४२४॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy