SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृ ताङ्गचूर्णिः | ॥४१८|| भातिगृहस्थान आरामगतो वा वृक्षमूलाश्रितो गृहं सरणमित्यर्थः त्यक्त्वा गृहं किं पुनः गृहप्रवेशनेन ?, गणः समूहः, गणमध्ये आख्याति, नैककस्य, भिक्षुमध्ये सदेवमणुआसुराए परिसाए परिवुडो, जनाय हितं जन्यं बहुजनाय बहुजन्यं तं चार्थं कथयति, न सूक्ष्मं ण संघायति 'त्ति न संधिति, अवरं णाम जेनिमं तं साम्प्रतीयं वृत्तं - रत्नशिलापटः सिंहासनं छत्रं चामरं, अथवा'अशोकवृक्षः सुरपुष्पवृष्टिर्दिव्यध्वनिश्वामरमासनं च भामण्डलं दुन्दुभिरातपत्रं, सत्प्रातिहार्याणि जिनेश्वराणाम् ॥१॥ अनेन देवेन्द्रदुर्लभेनापि विभूतिवृत्तेन यत्पूर्वादृतं एगंतचारितं तदन्योऽन्यव्याघातान्न संति । किंच एगंतमेवं अदुवावि इहि ॥ ६७१ ॥ यदि एकान्तचारित्वं शोभनमेतदेवात्यन्तं कर्त्तव्यमभविष्यत् । उत मन्यसे इदं महापरिवारवृत्तं साधु तदिदमादावेवाचरणीयमासीत्, तो किंवा समधियाई वरिसाई किलेसितो ? यद्यस्मादिदं साम्प्रतीयं वृत्तं पोराणं च दोऽवि अण्णोऽण्णं ण समेन्ति न तुल्ये भवत इत्यर्थः तस्मादतो पूर्वापरव्याहतवादी कारी च नाभिगमनीयोऽस्ति, एवं गोशालेनोक्ते भगवानार्द्रकः प्रत्येकबुद्धः तद्वाक्यमवज्ञयैव ग्रहस्यैवं आह - भो गोशाल ! स हि भगवान् वर्द्धमानः 'पुधि वा पच्छा वा पुत्रि छउमत्थकाले पच्छत्ति णाणे समुपन्ने अणागतं जावजीबाए तेसु तेसु तिकालेसु भगवान् 'एगंतमेवं पडिसंदधाती'ति वक्तव्ये ग्रन्थानुलोम्यात्सुखमोक्खोच्चारणाढत्तबन्धानुवृत्तेश्च पसत्थं याति, स्यात्किमर्थं कथयति ? - 'ममिच्च लोगं ॥६७२॥ वृत्तं सम्यक् ज्ञात्वेत्यर्थः, तसाणं थावराणं जीवाण खेमं सयं करेति, अवधमित्यर्थः, अण्णेवि जीव अण्णेसिं च जीवाणं खेनं काउकामो कथेति, समणेति वा माहणेति वा एगहूं, स एवं 'आक्खमाणोऽवि' अपि पदार्थादिपु ' जनमहस्रयोः जनसहस्राणां वा मध्ये एकभावः एकत्वं सर्त्तर्द्धातोः सारि इत्येवं कृते सृजति कश्चिदित्येवं विगृह्य मारयतीति भवति एकत्वं गमयति, कथं नाम भव्याः एकत्वं भजेयुः प्रव्रज्यामित्यर्थः, रागद्वेष धर्मकथानिर्दोपता ॥४१८॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy