SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ RESE श्रीसूत्रक-B. ताई पंचसताई, तेहितो पञ्चभिण्णाए य पंचवि सयाई पव्यइताईं, सो जाति तित्थगरमूलं, सोरायगिहं णगर पविसंतओ, गोसालेणधर्मकथाताङ्गचूर्णिः समं वातो, बुद्धेन समं वादो, धिजातिएहिं परिवाएहि तावसेडिं, सव्वे पडिहंतुं सामिपादमूलं जाति, तस्स वचंतस्स हत्थी वारि- निर्दोषता ॥४१७|| छुटओ, सो हत्थी अगं पेच्छिऊण एवं चिंतेति-अगस्स तेयपभावेण मुंचामि, तस्स य तेयपभावेण बंधणाणि छिण्णाणि, हत्थी | गट्ठो, अदओ भणति-ण दुकरं वारणपासमोयणं, गतो णामणिप्फण्णो, सुत्तालाबगणिप्फण्यो सुत्तमुच्चारेतव्वं-पुराकडं अद्द ! इमं ॥६६९॥ वृत्तं, ततस्तमा राजपुत्र प्रत्येकयुद्धं भगवत्पादमूलं गच्छमाणं गोसाल आह-'पुरेकडं अद्द ! इमं सुणेहि' सर्वैरपि तीर्थकरैः कृतं पुरेकडं, आर्द्रक इति आर्द्रकसामन्त्रगं हे आर्द्रक राजपुत्र !, इमं यद्वक्ष्यामस्तच्छृणु 'एगंतयारी समणे पुरासी' सोऽयं वर्द्धमानः यत्सकाशं भवान् गच्छति पूर्वमेकान्तवारी आसीत् , तदेकान्तं द्रव्ये भावे च, द्रव्पैकान्तमारामोद्यानसुण्णघरादीणि एतेसु एगतेसु चरति एगंतचारी पुरा आसित्ति, एस मए सद्धि लाभालाभसुहदुक्खाई अणुभवितवां, तत्थ भावणाठाणमोणासणादीहिं उग्गेहिं तवचरणेहिं णिन्भत्थितो समाणो दुक्करं एरिसा चारि जावजीवाए धारेयव्यत्तिकाउं मामवहाय बहवो मिक्खुणो मद्विधां प्राणादमात्राहार्यां मुंडेति, पिडिते य मुंडेता य२ तेहिं बहूहिं परंसतेभ्यः इण्हि-साम्प्रतं आइक्खइ पुव्यावरण्इं, अदो व णं मिक्खुचरियादिकायकिलेसे णियत्तचित्तो'पृथक् पृथक् पौनःपुण्येन जो जहा उववसति तस्स तहा परिकहेंतो अपरितंतो गामणगराई आहिंडति, वित्थरेणंति 'अनेकैः पर्यायसु किल एप, सर्व इति लोकोत्पत्तिः, यतो पत्तियंतु पवत्तयंतो, एवं पूआगारवपरियारहेउं कति हिंडति गामाणुमाम, इत्यस्मात्कारणात्-साऽऽजीविया पट्टविया ।। ६७० ॥ वृत्तं, इथस्था हि एगाणियं विहरतं ण कोइ पूएइ, ण वा अभिगच्छति, अथिरधम्मा अथिरो, कधमस्थिर इति चेत् यदा सो एगंतचारी भूत्वा स- ॥४१७॥ प M ata
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy