SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकताङ्गचूर्णिः ॥४१६ ॥ चिन्तेमाणस्स जाइसरणं उप्पण्णं, अहो मम अभरण गाइकिचं कथं, रहस्सिगं तं च काऊग परिभोगं उचितं परिभुंजति, ताहे रणा कथितं - जहा कुमारस्स जप्यमिति आयरियविसयातो पाहुडे आणीतं तप्यमिदं जहोचितं परिभोगं न परिभुंजति, रायाए चिंतितं -डो कुमारो भवति वच्चतस्स अण्णेहिं आइक्खिजति, तेण चिन्तितं - जड़ किहइ नस्सामि तो नहुं कज्जं भवति, सव्वधावि जहोचितं भोगं भुंजामि, रण्णा सुतं परिभुंजति, तस्सगासे पंचन्हं कुमारामच्च सताणं पंच पुत्तसयाई आणविदिण्णाई, भणियाइओजड़ कुमारो णस्सति तो सव्वे विणासेमि, ते तं कुमारं आदरेणं रक्खंति, कुमारेणोवायो चिंतितो, आमवाहणियाए णिग्गच्छामि, एवं विस्तासेण पाओ आसं विसजेऊण, देवताए य भणियं - सउवमग्गं, इतरेऽवि पविसित्ता अडवीए चोरियं करिंता अच्छिति, इतरोऽचि णाओ एकारसमं सावगपडिमं पडिवजित्ता आगतो वसंतपुरं नगरं, आयावेंतस्स पाडिहेरें कतं देवताए, तत्थ आतचिंतो अच्छति, ताए दारियाए भण्णति - अहो मम पती आहेस, ताहे अद्धतेरमहिरण्णकोडिओ पाडियाओ, राया ओट्ठितो घेतुं, सप्पा उट्ठेति, देवताए भणितं - एतं तीसे दारियाए पितुणा संगोचितं, सोऽचि पगतो, सा सेट्ठिधूता अण्णेहिं वरिजति, तीए माता पितुं भ - एकस्स दिण्णा, जस्सेतं धणं भुंजं, तुमं जाणसि कहिं सो ?, णत्थिं, गवरं पाए जाणामि, ताहे सा ताहिं भिक्खा दवाविजति जति जाणसि तो गेण्हेज्जासि, इतरो बारसहं चरिसाणं आगतो, सो तीए पाएहिं णातो, तस्स पच्छातो विसजिता, तो चिंतियं - उड्डाहो, पडिभग्गो, तस्स तहिं पुत्तो जातो, चारमण्डं वरिमाणं तहिं आपुच्छति सा तहिं परुन्निया, सो दारओ भगतिकिं कर्त्तसि, पिता ते पञ्चइडकामो तो सुहं जीविस्सानि, सोऊण पुत्त्रेण वेदितुमारद्धो, तेणत्रि चिंतितं - जड़एहिं तंतूहि वेढिति तत्गिाणि वरसाण अच्छामि, तेण वारसहिं वेढितो ताहे चारस वरियांणि, पच्छंतो पुण्णेहिं पञ्चतो, ताए अडवीए बोलेति जीए आर्द्रकवृत्तं ॥४१६॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy