SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ * श्रीसूत्रक्रताङ्गचूर्णिः ॥४१०॥ Vans We Sand Mourad genre mean अभिधेयाः, वयं तु अस्थि कल्लाणे पावे वा कथं कल्लाणं ?, कल्लाणफल विद्यागदर्शनात्, प्रत्यक्षतो हि कल्याणपापफलविपाका दृश्यन्ते, रोगितसुहित दुःखितादिपु सुहविवागदुहविवागाईं एत्थ दरिसणं, उक्तो दृष्टिं प्रत्यानाचार आचारच, अयमन्यो दृष्ट्या मनाचारः, पापकानि कर्माणि करोति वेदयति वेति, अत्रैकंतेन एस कल्लाणे पावड (ए) ||६६४|| (मूत्र), पुरिसे भण्णमाणे चत्रहारो न विजति, तत्र वच् क्षरणे, कथं कलाणकारी ण भवत्येकान्तेन ?, उच्यते, सातं चेत्यादि कल्लाणं, एतेमिं सेसाणि य एतेण कारणेण पर्व, जाव हुमस पराई बंधओ सो आउमोहणिज्जबजाओ छ कम्पयडीओ बंधमाणे णाणावरणिजअंतराईयाई बंधति, ताओ जाओ प्रायेण सुहं बंधति, तहावि एकान्तेन कलाणकारी न भवति, अथ वेदनं प्रति अणुत्तरोववाइयावि किंचि अशुभं णाणावरणिजं वेदेति, जेण तेसिंण सव्वं णाणावरणीजं खीणं, एवं दरिसणावरणिजंपि अंतराईयपि, मणुस्सेसुनि तित्थगरोवि सी उपहादीणि अमाताणि वेदेति, जेण जति सो खीणकसायो गगणाणा० पावं बंधति, ताव वेदेति नामगोतं असावं च, तेण एगंत कल्लाणे ण चत्तव्यो एतपावमिच्छादिट्ठी परमकण्हलेस्सो उक्कोसं संकिलिङ्काणि परिणामोच्यते, जबि सो बंधं प्रति एगंतपावी तहाचि कदाचित् सातावेदओ हुआ, उच्चागोतो सुभणामोदयो वा णियमा पंचिदिओ उत्तमसंघयणो य, एवं एगंतपावोति मो न व्यवहारमनतरति, यस्माच्चैवं तस्मादेकान्ते निर्देशव्यवहारो ण विजति, वत्रहारायेदं च मण्णमाणमुच्यमानं वा वैरं प्रभूते, कर्मण एव च वैगख्या, उक्तं हि-'पावे बजे वेरे०' दृष्टं हि लोकविरुद्धमुच्यमानं वैराय, उक्तं हि ज्ञाता यथा, अतोऽन्यथाऽऽलापे च वैरं, तथा चोक्तं- जीहा जहा पमाणं जे मे' एवं तु सूक्ष्मं ज्ञेयं, कुदृष्टयः श्रमणा अपि तावन्न जानन्ते शास्यादयः किमु गृहस्थाच वाला, मुला एव अजानका इत्यर्थः, यद्यपि ते स्वशास्त्र परशास्त्रविशारदाः लोकेन पण्डिता इत्यपदिश्यते तथापि पण्डिता इति चाला एव प्रत्यवसेयाः, एकान्त कल्याणादि 1182-11
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy