SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ GRIHSAINA श्रीसूत्रकताङ्गचूर्णिः ॥४०८॥ स्थापि, सुक्खदुक्खशीतोष्णजीवितमरणछायातपवदिति द्वन्दसि द्वेस्त मानव संशा मनमि निवेशयेत् । किन्तु 'अत्यिलोए अलोए लोकाति वादि वा०' अत्रापि भजनीयं अस्ति सद्भावे, आदिवो लोकः अत्थिता असद्भावादिछोणत्थि तहावि लोकविरुदमितिकृत्ला भजनावादो नोच्यते । अस्थि जीवो अजीबो वा ।। ६४८ ।। वृत्तं, जीवद्रव्यसिद्वौ तद्गुणावसरो यत उच्यते-गत्थि धम्मे ॥ ६४९॥ वृत्तं, तदेवं घृणानिस्त्रैण्ये, न वाभ्युपगमो भवति, धर्मतो हि अभ्युदयनिःश्रेयमयोः सिद्धिरिति, अन्यच्चाभ्युपगम्यते धार्मिकस्य, स चेन्नास्ति कस्ताननुमर्पत ?, तेन तीर्थोच्छेदः, अधार्मिकेषु कर्मसु प्रवर्तते नास्त्यधर्म इति कृत्वाऽतो दोपसंकटं, न वक्तव्यं नास्ति धर्मः अधर्मो वा, वक्तव्यं तु 'अस्थि धम्मे अधम्मे वा। धर्माधर्मानन्तरंबन्धमोक्षौ भवतः अधर्मश्च कारणं बन्धस्य, धर्मस्तु सरागधर्मों वीतरागधर्मश्च, तत्र सरागधर्मः स्वाराज्याय, धर्मः स्वगाय, वीतरागधर्मस्तु मोक्षाय, ते तु प्रायेण चित्रितलोका लोकायताद्या धर्माधर्मों बन्धमोक्षौ नेच्छन्ति, एककर्तृतासामः (भावः) अभ्युपगमनिर्दयदोपाथ वाच्याः, यावर्गवन्धनोक्षास्तित्ववादास्तु त एव विपरीताः सुगुणा भवंति, उक्तो बन्धस्तद्विकल्पास्तु पुण्यं पापंच, अतो बन्धमोक्षानन्तरं त्यि पुगणे व पावे | वा ॥ ६५१ ॥ वृत्तं, तत्थ पुण्यं णवविध, पुण्णं सुहादि, अथवा पोग्गलकम् च सुभं गोत्रादि, अनं पापा पत्थि, पुण्णंतिकाउं पुण्णायतणाई लोगो ण से विस्सइ, तं पुण्णस्स तहा हेतुं, पुग्यपापयोरागमः हेतुः प्रभवः प्रमूतिराश्रवमित्यनर्थान्तरमितिक्रत्वा, ने पुण्यपापानन्तरं आसवो संवरक्रिया वा, णत्थि फिरियत्ति अफिरियावादिणो भगति, केचितु वते-पर्वमुत्पाद्यते घटवत् , यच्चोस्पद्यते तत्सवं क्रियावद् घटवदेवेत्यतः अकिरिया णत्थि, उत उभयमत एतदर्थ नत्थि किरिया अकिरिया बा, अत्यि किरिया अकिरिया वा, तत्र जीवपुदलाववस्थितौ च क्रियावन्ती, धर्माधर्माकाशानि, निष्क्रियानि,ग्रागभिहित आश्रयः,नझेदास्तु-णत्थि कोहेन ॥४०८॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy