SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ H A श्रीसूत्रक- किं कार्मणशरीरमौदारिक मित्रदेशमारभते प्रतिबिंबवत् उताभिन्नदेशं तंतुपटवदिति तत उच्यते, एकाश्रयत्वान्न प्रतिविम्बवाद्भि- कारणकातागचूर्णिः नदेशं, तंतुसमूहों वा स्याद् , उक्तं हि-'जले तिष्ठति.' आहारात्तु तावतंतुपट पदमिनदेशः कार्यकारणसंबन्धः कार्मफऔदारि-||TA योन्यत्वादि ॥४०७॥ ककायौ, तत्किमेकत्वमनयोरुतान्यत्वं इति, उच्यते, मदमत्कार्यत्वात् घटबदेतत्स्यात् , उक्तं च-"णस्यि पुढपी विमट्ठो घडो"त्ति एवं न कार्मणशरीर प्रत्याख्यायौदारिकं भवतीति एकत्र सिद्धमनयोः, सूक्ष्मस्थूलमूर्तिमचादचाक्षुपत्वान्निरुपभोगसोपभोगत्वाच स्पटं अन्यत्वमित्येवं सदसत्कार्मकौदारिकयोरेकत्वान्यत्वं प्रति भजनीयता, वैक्रियाहारकयोरपि, तेजममपि कम्मकातो णिकजति, तत्थवि भजना, इच्चेवं एकान्तेन तु एकत्वमन्यत्र वा ब्रुवतो वागनाचारो भाति, तेण एतेहिं ठाणेहिं ।। ६४६॥ वृत्तं, पच्छिमद्धसिलोएण वितिजिया पुच्छा, सव्वत्थ वीरियं अत्थि यथा कार्यकारणयोर्वक्तव्यावक्तव्यतोक्ता एवं कर्तृकर्तव्ययोरपि, कि मे| तत् सर्व सर्वकार्ये किं कर्तुः मामर्थ्यमस्ति उत नास्तीति प्रच्छा, उच्यते, शिक्षार्थ पूर्वमशिक्षापूर्वकं च, केपु कर्तुः सामर्थ्यमस्ति | केपु च नास्ति, तत्र शिक्षापूर्वकं घटादिष्वपि सामर्थ्य अशिक्षापूर्वकं गमनादानभोजनाद्यासु क्रियासु चैवं सामथ्यनास्ति, उक्तं के हि-"छहिं ठाणेहिं जीवस्स नत्थि उट्ठाणेइ वा० लोगं च अलोगं च एवमवचनीयनादः प्रसक्त इतिकृत्वा साम्प्रतमपवादः क्रियते, VIIन सर्वत्रावचनीयवादो भवति, तंजहा-णत्थि लोए अलोए वा ॥६४७॥ वृत्तं, प्रत्यक्ष एव दृश्यते स कथं नास्तीति संज्ञा हदि निवेशः इति, व्यवहारो वक्तव्यो, यच्चास्ति लोक इति लोकविरुद्धं चैव, प्रतिपेधश्च कथं ?, प्रतिपेधकोऽस्ति ? अप्रतिषेधे लोको नास्ति ?, स हि लोकान्तर्गतो वा न वा?, यदि लोकान्तर्गतो यथा भवानस्ति फिमेवं लोको न भविष्यति ?, उत लोकहितो वा ननु लोकस्यास्तित्वं सिद्धं यस्य भवान् बहिर्वतते, वक्तृवचनवाच्यविशेपा न च कश्चित् प्रतिपेधयति, लोकास्तित्वे अलोक- ॥४०७॥ MICHHAMAKAL
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy