SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकताङ्गचूर्णिः ॥४०६॥ आधाकर्मबन्धादि प्रति पृच्छा-आधाकम्म(म्माणि) च ॥६४३।। वृत्तं, आधायिकर्म साधुं मनस्याधाय प्रकरणमित्यर्थः, 'अन्योऽन्य' इति वीप्सा, । अन्य इति असंयतः तस्मादन्यः संयतस्येत्यसंयतः तस्यान्यस्याधायकर्म कर्तुः कर्मलेपेन किं लिप्यते नोपलिप्यत इति प्रश्नः?, उच्यते-एएहिं दोहिं ठाणेहिं ॥६४४॥ वृत्तं, कथं अववहारोऽनाचारश्च ?, उच्यते, यदि ब्रवीति अस्थि कम्मोवलित्तोति एकान्तेन तेन द्रव्यक्षेत्रकालभावा व्यतिक्रान्ताः, साधवः परित्यक्ताः, स्थादत उलित्तेत्ति, जइ देंनोवि बज्झति ननूतं 'तिहिं ठाणेहिं जीवा अप्पाउअत्ताए कम्मं बंधंति' 'तेणं किं मम अप्पवधाए चेव आहाकम्मेण दिण्णण ?' येन दाना बध्यते, अल्पायुष्कं च कर्मोंपचीयते, किंच-अकृताभ्यागतदोपं चैवं कश्चिदपि पश्येत् , नैवं मन्येत, तेन उवलि तेति न वक्तव्यं, अह भगति –णवि अण्णे अंगारे कडति एवं नान्यस्य कर्मणा अन्यो युज्यते तेन मृगदृष्टान्तेन दातव्यमेव च इति अत्र दोपः, जो देति सो पावं कम्म काउं जीवोवघातं करेइ इति परिचत्तो, जेऽवि पाणे वधेति तेऽवि परिचत्ता, तदेव धर्मसंकडमितिकत्वाऽन्योऽन्यस्य कर्मणा उवलित्तो अनुवलित्तो वेत्युच्यमान व्यवहारं नाचरति एगंतेणं, किंचान्यत्-ये यदान पसंसंति. तद्वतोविजे णिसेधेति, अयमन्यो दर्शनं प्रति वागाचारः, नद्यथा-जमिदं ओरलमिति ॥६४५॥ वृत्तं, ये इति अनिर्दिष्टस्य निर्देशः, इदमिति सबलोके प्रत्यक्षं आहारकमपि कपांचित्प्रत्यक्षमेव, वैक्रियमपि प्रत्यक्षमेव, तैजमकार्मणे प्रत्यक्षज्ञानिनां प्रत्यक्षे, एफस्मॅिश्चौदारिके साधिते शेपाण्यपि साधितानि भवंति, शिष्यः प्रच्छति एतदौदारिकं शरीरं कार्य कार्मकशरीरा निष्पनं तत्किमनयोरेकत्वमुनाहो अन्यत्वं ?, कुतः संशय इति चेत् उभयथा दृष्टत्वात्कार्यकारणयोरिह तंतुपटयोरयुगपत्सिद्धिया, तंतव एव कारणान्तरतः अमिनदेशं पटं निर्वयति, आदर्श त्वादर्शदृश्यसंयोगा सदृशच्छाया उपलब्धे सति कार्यकारणयोः संबंधे मिन्नदेशता दृष्टा इत्यतो नः संशयः, Prim alitimilthlimitatinitirandlalahun Famunita THEORI AGATHMARATHIRAINRIHEDISHTINANCHI ॥४०६॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy