SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रक्रताङ्गचूर्णिः ॥३९७॥ यातो मन्नाओ चैव अपहितपच्चक्रवातवाचकम्मे याचि भवति, से एगे ओउ० पाणपियण से अग मंडोव गरगधुगणादी, जेड विसेमो भवति स्वादुउदकादिषु तथापि समाखादा विशेषो, तेउकाएणवि पयण विपाचणप्रकाशादि, स्यात् धातुवादिको, महिपच्छ्गगादि| विशेषस्तथापि महिपीछगणेसु अविसेसो, एवं अग्गिकम्मियादीणं खदिरांगोरादिषु विसेसेऽवि समाणासु खादिरंगालेसु अविसेसो, एवं बाउकारणवि विधूवणत्रीयणादिसं धुवणनावागमणादिसु वणस्सतिकारणं, कंदादिममाणे विभामा, तसकाएणं इंदियादि समाणे विमासा, तदुपयोगस्तु पानवहन आज्ञापनमांसाद्युपयोगादि से एगइओ छहिं जीवनिकाएहिं कि करेति कारवेद वा, छहिं | जीवनिकाएहिंति संयोगेण तिगचउप्पंचछसंयागा विभासितच्चा, तत्थ संयोगे दव्वग्गिणिद रिसणं, जहा कोड़ वणदत्रं विज्झवेमाणो धूलिं तत्थ छुमति पाणियंपि अगणीवि पतिदक्षं देति वातंपि बाहविक्खोभणादीहिं वणस्मई रुक्खमालिमादीहिं, तमा च | तेसु चैव कासु संसिता सुन्निगउवयोगादिणा गोधं वा पुच्छं घेत्तृण ताए ममेति, ण पुणाई से एवं भवति इमेणं वा इमेण वत्ति, दुगसंयोगेण वा जाब छक्कायसंयोगेण वा, णिच्चं करेंतिवि, ण कदाइ उबरमति, असंजते जाव कम्मे, तंजहा - पाणातिवाते, एवं मुसावातेऽवि, ण तस्य एवं भवति इदं मया वक्तव्यमनृतं इदं नो वत्तव्यमिति से य ततो मुसावाआतो तिविहेण असंजते, अदिण्णादणे इदं मया घेत्तव्वं अमुगस्म ण, मेथुणं इमं सेवि इमं ण, परिग्गहे इमं घेत्तव्यं इमं ण, कोहे इमस्स रुसितव्यं इमस्स ण, एवं जाव परपरिवार इमं वा विभासा, मिच्छादंसणे इमं तथ्यमिति शेषमतच्यमिति, स्याद्विचारणा ण भवति, अभिग्रहे तु मिच्छादंमणे यत्तेनामिगृहीतं तत्तस्य तत्यं प्रतिभामते, सेसेसु अणमिग्गहिएसु ण तस्म एतं भवति इमं तच्चमिमं अतस्त्वमिति, एम खलु अक्खाते असंज्ञ ते तस्याकुर्वतोऽपि हिंसादीणि पापानि अविरतत्वात्कर्माजस्रमाश्रवत्येवेति सिद्धान्तो, सेत्तं सणिदितो ॥ से कि तं अस असंत्रि दृष्टान्तः ॥३९७॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy