SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ दृष्टान्तः श्रीसूत्रक- चक्षःश्रोत्रमनोमियथाविपयं न श्रुतं, श्रुतैरपि विज्ञाता न भवन्ति, जम्हा य ते तेण ण दिवा वा सुता वा विण्णाया चा अणवतानचूर्णिः कारिणो अणुपयुज्यमानाथ इत्यतः तस्य तेसु णो पत्तेयं दिया वा जाव जागरमाणे वा अमित्त जाव दंडे, कथं भविष्यति इति ॥३९६॥ पडिसेहो अणुवत्तइ चेव, एवं चोदएण वुत्ते पण्णवतो भति-जइवि तस्स अपञ्चक्खाणियस्स अणवकारेसु अणुवजुञ्जमाणेसु यतः मनिकृष्ट विप्रकृष्टसु वधचित्तं ण उप्पजति तहावि सो तेसु अविरतिप्रत्ययादमुक्तवैरो भवति ॥ तस्स भगवता दुविधा दिढता पण्णत्ता, तंजहा-संनिदिहते असंनिदिहते य (सूत्रं ६७), संज्ञा अस्यास्तीति संज्ञिकः, न संज्ञी असण्णी, असंज्ञी दृष्टान्तः क्रियते, संज्ञिदिढ़ते २ इमे संणिपंचिंदिया पंचहिंवि पजत्तीहिं पजत्तगा एतेसिं छजीवनिकाए पडुच्च बुच्चति, कायग्गहणेहिं एते छज्जीवनिकाए आरभ्यते, न या आरभ्यते, यां प्रतीत्यापि वैरिणो, वैरिणो वैरं च सूयते अविरतस्य, से एगोत्ति चोदओ चुचति, तुमं वा अण्णं वा कोई इह पुढविकाएण, पुढवित्ति सर्वा एव पृथिवी अविशिष्टा, तद्विशेषास्तु लेलुसिलोपललवणादयः कृत्यन्ते, तेन तेसिं तस्माद् तद्वेति, तेनेति सिलं वा लेलं वा खिवइ, लवणेण बंजणं लवणयति, तस्मिन्निति चंक्रमणादि करोति, तस्मादिति मृपिण्डात् घटादि करोति, तदिति तदेव मृद्रव्यं भक्षयति, एवं तावत्स्वयं करोति, अण्णेण वा कारवेति, तेहिं चेव FO. हेउहि पमारिहि तेन तस्मिस्तस्माद्वेति, णो चेव णं तस्स एवं भवति-इमेण पनि, तंजहा-कण्हमट्टिआए वा ५ जाव से जा आव. डिति, आसण्णे वा दूरे वा, कण्हा वा जाव पणगमत्तियातो, एतया किंचि?, लिंपणअब्भुक्खणणसोयादी करोति, अण्णेण वा, जति यऽविय से एगवजाए कजं तहा तहा विसेसमावण्णः वर्णत्वे सति अण्णेण वा गुणान्तरे तुल्यगुणाए, णो एवं भवति अमुगाय वा २ स्थानादीनि करिष्यामि, जत्थ से समावडति, तद्यथा-चिट्ठवणं णिसीयणं वा उच्चारादिवोसिरणं वा, स एवं तो पुढविका- ॥३९६॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy