SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकताङ्गचूर्णिः ॥३९५॥ वधकदृष्टान्तः सत्ताणं अविरतत्वात् अमित्तभृते मिच्छासंठिते णिचं विउवाते अप्रत्याख्यानत्वात् प्राणातिपातस्य तत्प्रतिकेन कर्मणा जस्स दिया वा रातो वा जाव जागरमाणो वा वध्यते. यथा तस्य राजादिधातकस्य अनुपशमिते वैरे घातकत्वं न निवर्तते एवमस्यापि अप्रत्याख्यानिनः सर्वप्राणिभ्यो वैरं न निवर्त्तते, अनिव्वत्ते च धैरे प्राणवधप्रत्ययिकेन कर्मणा असौ बध्यत एवेति, उक्तः उपसंहारः, निगमनस्यावसरः, 'प्रतिज्ञाहेत्वोः पुनर्वचने निगमन'मितिकृत्वोच्यते-तसादपडिहतपच्चक्खायपापकर्मत्वात् तस्य अकुर्वतोऽपि प्राणातिपातं तत्प्रत्ययिकं कर्म बध्यत इति, पंचावयवमुक्तं, एवं मुसाबादादीसुवि योजयितव्यं जाव मिच्छादसणसल्ले, इक्केके पंचावयवं, एस खलु भगवता अक्खाओ असंजते अविरतो अपडिहतजावपावकम्मे, एवं पाणवतेण वहगदिद्रुते उपसंहृते चोदक | आह-जहा से वधके तस्स वा गाहावडस्स जाब पुरिसस्म पत्तेयं पत्तेयं वीप्सा, एकेकं प्रति प्रत्येकं, कोऽर्थश्च ?-यस्मिन् तस्यापकृतं तस्मिन्नेव तस्य वधकचित्तमुत्पद्यते नान्यत्र, अन्नं ह्यसौ वधकः प्राप्तमपि तत्संबंधिनं पुत्रमपि न मारयति, तस्मिन्नेव कृतागसि वैरिणि तद्वधकचित्तं मनसा समादाय गृहीत्वा इत्यर्थः, अमुक्तवैरः दिया वा रातो वा जाब जागरमाणे अमित्त० जाव | चित्तदंडे एवामेव वाले, एवमवधारणे, एवमसौ बालः सव्वेसिं पाणाणं, किमिति वाक्यशेषः, पत्तेयचित्तं समादाय, कतरं चित्तं समादाय ?, वधकचित्तमित्यर्थः, दिया वा जागरमाणे वा राओ वा अमित्रभृते, मिच्छास० णिचं जाव दंडे भवति, सो चेव चोदओ एवं पच्छा भणति, णोत्ति, स्यानुद्धिः-कथं न भवति ?, पच्छा सो चेव चोदओ भणति-इह खलु इमेण समुस्सएण शरीरं चक्षुरादीणां इन्द्रियाणां मनसश्चाधिष्ठानं इमेनेति मदीयेन, पण्णवगं वा भणति-त्वदीयेन चक्षुपा, तदीयेन चक्षुषा न दिट्ठा पुव्वा | सूक्ष्मत्वात्सन्निकृष्टा अपि, स्थूलमूर्तयस्तु विप्रकृष्टत्वान्न दृश्यंते, तस्मान्नो दृष्टा, श्रोत्रेण न श्रुता, मनसा न श्रुता, एमिरेव त्रिभिः ॥३९५॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy