SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ श्रीमत्रकतागचूर्णिः ॥३९४॥ वधकदृष्टान्ता पूर्वोक्तापडिहतपञ्चक्खातपापकर्मत्वादिभिर्हेतुमिनिदर्शनं, तत्थ खलु वधएहिं दिलुते, से जहाणामए वहए गाहावइस्स वा जाव रायपुरिसस्म वा कोई ताव पिति अविरोधेवि पुत्तं वा मारेति, कोइ पुत्त अविरोधे पितरं मारेति, कोइ दोवि ते मारेइ, अण्णं किंचि अक्कोसवहदंडावणादि दुक्खं उप्पातयति, एवं राजा रायपुरिसाणवि विभासा, स तु अपकृते वा वधखणं णिदाएत्ति-अप्पणो खणं मत्वा साम्प्रतमक्षणिकोऽहं कर्षणेन तावत्करोति पुत्रं विवाहं च रोगतिगिच्छं वेत्यादि पश्चाद्वधयिष्यामि खणं लक्षुति यावत्तस्स छिद्रं लभे, तस्य खणो, एवं चत्तारि भंगा, नागार्जुनीया अप्पणो अक्खणत्ताए तस्स वा पुरिसस्स वा छिद्रं अलब्भमाणे णो बहेति, तं जदा मे खणो भविस्सति, तस्स वा पुरिसस्स छिद्रं लमिस्सामि तदा मे पुरिसे अवस्सं वधेतव्वे भविस्सति, एवं मणे पहारेमाणेत्ति एवं मनः प्रधारयन् सङ्कल्पयनित्यर्थः, सुत्ते वा जागरमाणे वा, सुत्ते कथं पठ्यत इति चेत् ननु सुप्तोऽपि स्वमं किल पश्यन् तमेवामित्रं घातयति, तद्भयाद्वा अपैति, तं वाऽमित्रं न पश्यन् तं भयादनुधावति, किंचान्यत्-प्रत्याख्याने च आचाराद् अनाचारतश्च प्रत्याख्याता, उक्तः संक्षेपः, चत्तारो वणिजः दृष्टान्तः, मित्र एवामित्रभृतः अमित्रीभवतीत्यर्थः, मित्रस्सं तिष्ठतस्स संठाणे यद्यपि किंचिदुत्थानासनप्रदानादिविनयं विश्रंभहेतुं पूर्वोपचाराद्वा कस्यचित्प्रयुक्ते तथापि दुष्टव्रण इवान्तर्दुष्टत्वादसौ असद्भावोपचार इति, असद्भावोपचारात् इतिकृत्वा मिथ्यासंधितो चेव भवति, णिचं पसदं जहा वीरणस्तम्बस्य अण्णोऽणेण गतमूलो दुक्खं उव्वेढेतुं एवं तस्सवि सो वधपरिणामो वैरा दुक्खं उव्वेठेतुं, मारेऊणवि ण उवसमति, जहा रामो कत्तवीरियं पितिवधवेरियं मारेऊणवि अणुवसंत्तणेण सत्त वारा णिक्खत्तियं पुढविं कासी, आह हि-'अपफारसमेन कर्मणा, न नरस्तुष्टिमुपैति शक्तिमान् । अधिकां कुरुतेऽरियतनां, द्विपतां मूलमशेपमुद्धरेत् ॥ १॥' एप दृष्टान्तः, अथो एवमेव बालेवि सव्वेसिं पाणाण जाव गाINDIDAITHIMIRMInd BALITPUR ॥३९४॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy