SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ C श्रीसूत्रक अविरतिबन्ध: तागचूर्णिः ॥३९३॥ | निरुद्वविचारमनःप्रयुक्तमनोवाकायकर्मिण इत्यर्थः, अप्येकं स्वमं पश्यतः एवंगुणजातीयरय गुगाभिनिवेशः क्रियते, अथवा बंधं प्रति गुण एवासौ भवति येन बद्धाते कर्म, युक्तमेतत् , तत्य इच्चेवमासु एवमाख्यान्ति, असंतएणं एवं वईए कारणं तस्स अमवणवकस्स अविचारजाववकस्म सुविणमवि अ पावे कम्से कजति, जे ते एवमासु मिच्छं एवमाहंसुवा, चोदकः पक्षः, एवं वदंतं चोदगं पण्णवगे एवं वयासी-जं मया लघु वृत्तं स्यात् , किमुक्तं ?-असंतएण मणेण पावएणं जान पावे कम्मे कजति तत्सम्यक न मिथ्येत्यर्थः, कस्स णं तं हेतुं कसावेतोरित्यर्थः, तत्थ छजीवनिकाया हेतुं, न व्यापादयितव्याः, इतिहेतुरुपदेशप्रमाणे, तंजहा-पुढविकाइया जाय तसा, इचेहिं छहिं जीवनिकाएहिं कदाचिदपि न तस्य अवधकचित्तमुत्पद्यते, अनुत्पद्यमाने च अवधकचित्ते तस्याप्रत्याख्यानिनः तेसु आता अपडिहतअपञ्चक्खातपायकम्मो, अपडिहतअपञ्चक्खातपावकर्मत्वादेव चास्य णिचं पसढ जाव दंडे, णिचं सत्रकालं, भृशं शठं प्रशठं, मततं निरन्तरमित्यर्थः, विविधो अतिपातः, अतिपाते अतिशब्दस्य लोपं कृत्वा वियोपाते इति भवति, तेन वियोपाते चित्तदंडे, तंजहा-पाणातिवाते, वर्तमानस्येति वाक्यशेपः, तत्र प्राणा 'छकाया | पुढवादि' एवं मुसानादेवि, अपडिहत अपचक्खातपावकर्मत्वादेव णिचं पसढं अलियभासणे चित्तदंडे, अदिण्णाहाणेवि णिचं पसदं | परस्वहरणचित्तदंडे, मेथुणे णिचं देवादिमेथुणसेवणे पसढचित्तदण्डे न किंचि दिव्यादि मैथुनं परिहरतीत्यर्थः, सर्वपरिग्रहगहणं पसढचित्तदण्डे न किंचिन्न परिगृह्णातीत्यर्थः, कोहेण ण कस्स न रुस्सइ अप्येव मातापित्रोः पुत्रस्य वा, एवं सेसेसु विभासा, मिच्छासणं प्रति, तम्हा ते चेव मिच्छते पसढचित्तदंडे संसारमोचकवैदिकलोकायतिलोक. श्रुत्यादिभिःभावितान्तरात्मा, न शक्यते तस्मादसद्हान्मोचयितुं, स्थादेव बुद्धिः-अकुर्वतः प्राणातिपातं कथं तत्प्रत्ययिकं कर्म वध्यत इति प्रतिज्ञा, स एव च ॥३९३॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy