SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ असंशिदृष्टान्तः श्रीसत्रका निदिद्रुते ?, असणिदिद्रुते संज्ञीनामसंज्ञीनां मनःसद्रव्यतया तदभावाचावश्यं तीव्रतीवाध्यवसायकृतो विशेषः प्रसुप्तमत्तमूच्छितेताङ्गचूर्णिः तरवदिति विज्ञेयः, जे इमे अमण्णिणो तंजहा-पुढविकाए वा जहा छद्धा वेगतिया तसा पाणा, ते तु वेइंदिया जाव संमुच्छिमपंचिं॥३९८॥ दियतिरियक्खजोणिया, संमुच्छिममणुस्सा य, जेसि णस्थि तकाइ वा जाय वईति वा तेषां हि मनःसद्रव्यतायाऽभावात् प्रसुसानामिव पटुविज्ञानं न भवति, तदभावे चैपां तर्कादीनि न संभवंति, तर्को मीमांसा विमर्श इत्यनर्थान्तरं, यथा संज्ञिनः स्थानुपुरुपविशेषाभिज्ञा मन्दप्रकाशे स्थाणुपुरुषोचिते देशे तर्कयंति किमयं स्थाणुः? पुरुष ? इति, एवमसंजिनां ऊर्ध्वमात्रालोचना तर्का न भवति स्थाणुः पुरुपो वेति, संज्ञानं संज्ञा पूर्वे दृष्टेऽर्थे उत्तरकालमालोचना, स एवायमर्थ इति प्रत्यभिज्ञानं प्रज्ञा, भृशं ज्ञा प्रज्ञा, अव्यभिचारिणीत्यर्थः, मननं मनः मतिरित्यर्थः, सा चावग्रहादिः, वयतीति वाक् जिह्वेन्द्रियगलविलास्तित्वाद्यपि, वाग् विद्यते द्वीन्द्रियादीनां त्रसानां तथाप्येषां पापं हिंसादि करोमि कारयामि चेत्यध्यवसायपूर्विका न वाक् अवागेव मन्तव्या, सदसतोरविशेषात् , यदृच्छोपलब्धेरुन्मत्तसुप्तमत्तप्रलापवत् घुणाक्षरवद्वा स्वयं पापकरणाय अण्णेहिं वा कारवेति य, यद्यपि न कारयन्ति न । कुर्वन्ति खयं तहवि णं बाला, सन्वेसिपि पाणाणं ४, अविरतत्वात् दिया चा रातो जाव अमित्तभृता मिच्छा णिचं पसद जाव दंडाति पाणाइवातं, तं जहा मुसावादेऽवि, जधाधूओ अधुवः विधुवत्वाच कम्मणो, ण मुमावाता विरतो भवति, एतेऽवि अमामता A अव्यक्ति चिकिचिकिशब्दं करेमाणा मुसावातातो न विरता भवंति, अध्ये संजीनां वाच्यावाच्यविशेषोऽस्ति, तेषां तु तदभावात् सर्वमेव मिच्छा भवति, अदत्तमपि तेपामिदमस्मदीयं परकियमिति विचारणाऽसम्भवात् अदत्तादानं सर्व स्तेयं भवति, यद्यपि किंचि काष्ठाहारकादि ममीकुर्वन्ती तथापि तत्तेपां केन दत्तमित्यदत्तादानं भवति, मैथुनमपि मक्षिकादीनि नपुंसकं वेदं वेदयंति, आहार्येषु ॥३९८॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy