SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ एकात्मवा श्रीसूत्रकताङ्गचूर्णिः दिनः UPIANDEDITIONALIBAPERIEnter अस्तलघटादिभिर्विशेषरुत्पद्यते, तथा चोक्तं -एक एव हि भूतात्मा, भूते भूते व्यवस्थितः। एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥१॥ एवं भोकसिणे लोए. कसिणग्गहणं न घनीश्वरामकं किंचिदस्ति, विपणूरिति विद्वान् विष्णुर्वा, नानार्थान्तरत्वेनेव मनुष्यजाविकृमिपिपीलिकावृक्षगुल्मलतावितानवीरुथादिभिर्विशेपैदृश्यते । एवमेगेत्ति जंपंति सिलोगो ॥१०॥ एवम्-अनेन प्रकारेण योऽयमुक्तः 'एगोत्ति एक एव पुरुषः, एके प्रभापंते, मंदा नाम मंदबुद्धयः आरंभे नियतं आश्रिता आरंभनिश्रिताः, तेषामुत्तरं-यदि विष्णुमयं सर्वं तदा एगो किचा सयं पावं यदीश्वरः कर्ता येन यदेकस्य सुखं दुःखं वा तत्सर्वेषामस्तु, एकात्मकत्वे हि सति एकः कृत्वा स्वयं पापं कथमस्य नु वेदको वेदयते?, नान्ये वेदयंत इति, यस्माच य एव पापं करोति स एव वेदयति, नान्यः, तत एकात्मकत्वं न भवति, तेन निचं णियच्छतित्ति य एवं कर्त्ता स एव त्रिः प्रकार कायिकादि कर्म णियच्छति, वेदयतीत्यर्थः, अथवा त्रिभिस्तापयतीति त्रि (तपं) किंच तत् ?, कर्म, किंचान्यत्-एकात्मकत्वे हि सति पितृपुत्रारिमित्रता न घटते, अथवा एकत्वे हि खल्वात्मनः न सुखादयः संघटते सर्वगतत्वात् , इह यत्सर्वगतं न तत् सुखादिगुणं यथाकाशं, एवं न बध्यते सर्वगतत्वात् , इह यत्सर्वगतं न तद्वध्यते यथाकाशं, यच्च बध्यते न तत्सर्वगतं यथा देवदत्तः, एवं न मुच्यते न कर्त्ता न भोक्ता न संसारीत्यादि, नैकात्मकत्वे सुखी बहुतरोपघातीता, इह यो बहुतरोपघातो नासौ सुखी यथा सर्वरोगावृत्तो अंगुल्येकदेशेऽरोगः, यश्च सुखी नासौ बहुतरोपधातो यथेष्टविकल्पविषयसंपदुपेतो देवदत्तः, न चासौ मुक्तो बहुतरोपनिबंधनात् , इह यो बहुतरोपनिवन्धनः नासौ मुक्त इति व्यपदिश्यते, न च मुक्तत्वसुखमश्नुते यथा सर्वाङ्गकीलितो विमुक्ताङ्गुल्येकदेशः पुमान् , यश्च मुक्तो नासौ बहुतरोपनिवन्धनो, न च स्वल्पनिबंधनो यथा कीलितः पुमान् , स्वपर्यन्त PatparnDDIAPRIMETINimratlam MUSPAITINARITHMETIREMIUPACHHIPPIRedmong hilitiews Ismaa ॥३६॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy