SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ वनस्पतिः श्रीस्त्रकतागचूर्णि: ॥३८३॥ तहा सुरूवा दुरूवा थिरसंघयणा दुबलसंघयणा इत्यर्थः, अप्रकाशवप्रकाशत्वेन रसवीर्यविमागं ततध मेदाच बहवो विभावयि- तव्याः, विविधपद्गलापि विकुर्विता ते जीवा इति, केपांचिद् न जीवाः वानस्पत्याः तत्प्रतिषेधार्थमुच्यते-ते जीवा कम्मा, कथं जीवा ?, कुञ्चनात्संरोहादकुरात् आपदाहारकाच्च, कम्मो वणस्सति वणस्मतिणामस्म कम्मस्सोदएण, न त्वीश्वरसृष्टाः अदृष्टेन वा द्रव्याणि वेत्यादि, एस ताव पुढविजोणिओ रुक्खो वुत्तो, इदाणिं तंमि चेव पुढविजोणिए रुक्खे अण्णो रुक्खत्ताए बक्कमतिअथावरं पुरक्वायं० (सूत्रं ४६), अथेत्यनन्तरे अथावर पूर्वमाख्यातं, गणधरो सीसाणं अक्खाति, तित्थगरेण अक्खातंति, अत्यनन्तर्ये पुनर्विशेषणे, आ. मर्यादामिविध्योः ख्या प्रकथने, पुनः आख्यायते, घोषवत्सरपरतः ख्यादेशे कृते पुनराख्यातं भवति, तस्सेव रुक्खस्म किंचिदन्यदाख्यातं, इहेगतिया सत्ता रुक्खजोणिया, कतरेति ?, पुढविजोगिएसु रुक्खेसु जो एते आदिजीवा पुढविजोणिएसु रुक्खेसु रुक्खत्ताए वकता तेसु चेव अविमिन्नेसु मूलादिसहितत्वेन तमेव रुक्ख परिवहयमाणा रुक्खत्ताए विउति, सेसं तथैव जाव भवतित्ति मक्खातं, किं तं पुरा अक्खातं पुनर्वा आख्यातं ?, एम ताव रुक्खो अविसिट्ठो वुत्तो, पढमो पुढविजोणिओ रुक्खो, वितिओ पुढविजोणिओ रुक्खाओ तन्निश्रयोत्पद्यते, ततिओ रुक्खजोणिओ रुक्खो, यदुक्तं भवतियोऽसावाद्यनिश्रयोत्पन्नः तस्यैव निश्रया जातः, अत्र च अनवस्था न नोदनीया, तृतीय एव वृक्षः प्रकारे, स चैपामेव भावात् , एते तिनि सुत्तदंडगा, चतुर्थस्तु तृतीयवृक्षमूलादिनिवेशप्रतिपादकः, एवमव्याकुलेन चेतसा पर्यालोच्य सूत्रदण्डकाः अन्यत्रापि नेतव्याः, एवमनयैव भंग्या अज्झारुहेण चत्तारि दण्डकाः, साधारणानामेक एव दण्डकः, तेषु येऽन्ये उत्पधन्ते तेषां विभापाभावः, | रुक्खेहि रुक्खजोणिए, मूलेहि जाव हरितेहिं वि तिष्णि, अत्र द्वितीयतृतीयावेकमेवेतिक्रत्वा चतुर्थमूत्रदण्डकाभावः, अफायिकानां DI ॥३८॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy