SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रक्रताङ्गचूर्णिः ||३८२|| परिग्गहितं ताव अण्णमरीरत्ताए ण परिणमेति ?, जया पुण परिचत्तं भवति, जेणेव जीवेण सरीरंगं णिव्यत्तितमासी तदा अण्णो जीव आहारेति, परिविद्धथंति प्राक्तनेन जीवेन मुक्तं, पुव्वाहारियंति, तं सरीरगं जो वणस्सकाइओ पुढविसरीरगं आहारेति तंपि तेहिं जीवेहिं 'आहारगाय पाणा' इतिकाऊण चेव णिव्यतितं, अत एतदुक्तं भवति - पुण्याहारितमेवान्यैजीवैराहार्यते, तयाऽऽहारिंतित्ति जे एगिंदिया एते तयाए चेव आहारैति फासिंदिएणेत्यर्थः, जेसिंपि जिभिदियमत्थि तेसिंपि पुत्रं फार्सिदिएण स्पृशित्वा पश्चात्, जिह्वेन्द्रियमप्यस्ति १, उच्यते, यस्मात् जिह्वा स्पर्शं गृह्णाति, अग्निना अनास्वादनीयेन स्पृष्टा दांते, एवमन्यदपि दन्तोष्ठताल्वादिस्पर्श वेत्ति, न च तत्र किञ्चिदन्यदास्वादयति, विपरिणतंति पुढविकाइयत्तणं मोत्तृणं विविधैः प्रकारैः तमेव वृक्षत्वं परिणतं, सारू विकडंति समानरूचिकर्ड वृक्षत्वेन परिणामितमित्यर्थः, सङ्घप्पणत्ताए आहारेति, नागार्जुनीयास्तु एवं सम्प्रतिपन्ना-अवरेणं णं, कतरं १, संबंधमसंबंधं वा, जो पुढविकाइयसरी रेहिं तस्यापतितैर्भोगैः संश्लेष इत्यर्थः, तेसिं तं पुढवितप्पढमताए सिणेहमाहारयंति, असंबद्धं पुण जं पासतो पुढविसरीरं वा ते पुण पण्णत्तीआलावगावि भणंति, तेमिं पुराणगुणे गंधरसे अवरेणवि य णं, कतरे अवरे वा ?, णावरे, जं उबवतेण गहितं अवशिष्टमूलादिभ्यः, जहा गन्भवकंतिरण जाव लब्भंति, तत्थवि दुल्लवोधि, पंच पिलगाओ इंदियाणि वा णिव्यत्तेति ताव, अवशिष्टा एवमेव निषेकादयः, एवं तेवि रुक्खजीवा जान मूलादीणि णिव्वतेति ताव णो अवरं भवति, आदिशरीरमित्यर्थः, मूलकन्दादि जाय बीजं ताथ अवराई बुच्चंति, अन्यानीत्यर्थः, णाणावष्णत्ति, नानार्थान्तरत्वेन वण्णत्ति पंचविधा, तंजहा - किव्हा नीला खदिरशिंशपादि, गाणाशरीरत्ति णाणाविधेभ्यः पुगलानाहारत्वेन गृहीत्वा आत्मशरीराणि विविधं कुर्वन्ति विकुर्वति, अथवा णाणाविधसरीरा णाणाविधपुद्गला विकुर्वन्तित्ति, अल्पशरीराव वनस्पतिः ॥ ३८२॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy