SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ वनस्पतिः ॥३८४॥ श्रीसूत्रक- LV चतुर्थोऽत्र शेपेषु दंडकः, अग्निकायिकानां चतुर्थो, आवाकादिपु मृपकाः, इदाणि सो चेव विसेसो मूलादिणा दसविधेण विसेसेण नागचूणिः विसेसिजद, शरीरवत् , यथा शरीरमविशिष्टं तदेव पाण्यादिभिर्विशेपैर्विशिष्यते, वनबद्वा ग्रामगृहबदा विषयवद्वा, एवं रुक्खेत्ति अविशिष्टो उपकमो वुत्तो, सो पुण विसेसिज्जड़ मूलत्ताए, मूलं नाम मूलिया, जेहिं मूलिया पइडियाओ, भूम्यन्तर्गत एव स कन्दः खन्धस्योवरि खन्धो तया छल्ली सब्दरुक्खसरीराणि सालेसुवि होइ खंधाओ, सालो अङ्कुरा इत्यर्थः, प्रबालेहिंतो पवाला पत्ता पतंतरेसु फलाणि कलेहितो बीजाणि॥ अहावरं पुवायं इहेगतिया० (सूत्रं ), रुक्खजोणिएसु रुक्खेसु अब्भारुहत्ताए, रुहं जन्मनि, । अहियं आरुतिति अज्झायारुहा, रुक्खस्स उपरिं, अत्र रुक्खो पगतो, लतावल्लिरुक्खगंति, सो पुण पिप्पलो वा अण्णो वा कोयि रुक्खो, अण्णस्म उवरिं जातो, एवं तणओमहिहरिएसु चत्तारि आलावगा भाणितव्या, कुहणेसु इको चेव, सम्वेसिं कायाणं पुढविमूलाहारोत्तिकाऊणं तेण पुब्धि पुढविसंभवा वुचंति, एवं ताव एते वणस्सइकाईया, लोगोवि संपडिवजति जीति जेण सुहपण्णवणिजत्तिकाऊण पढमं भणिता, सेमा एगिदिया पुढविकाईयादयो चत्तारि दुमदहणिजत्तिकाऊण पच्छा बुचंति, वणस्सइकाइयागंतर तु तसकाओ, सो पुण णेरईओ तिरिक्खजोणिओ मणुओ देवेत्ति, तत्थ नेरइया एगंतेण अप्पचक्खत्तिकाऊण ण भण्णंति, ते पुनरनुमानग्राह्या, तेण ण भण्णंति, तेसिं आहारोवधिः आनुमानिक इतिकृत्वा नापदिश्यते, म तु एगंतासुभो ओजसा न प्रक्षेपाहारः, देवा अपि साम्प्रतं प्रायेणानुमानिका एव, तेसुवि एगंततो आहारो ओजसा, मणभक्खगेण य, सो पुण आभोगणिव्यत्तितो अणाभोगणिव्यत्तितो य, जहा पण्णत्तीए अणाभोगेण अणुसमतिगो, आभोगेणं जह० चउत्थं उक्कोस तेत्तीसाए वाससहस्सेहिं अत्थतो चेव बुच्चति, इह सुत्ने वणमत्किाइयाणंतरं मणुस्मा, सतिरिक्खजोणिएत्ति सचित्तरत्तिकाउं पढमं बुचांत । अहावरं णाणा । PANEYM MR ..
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy