SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ श्रीमत्रकताङ्गचूर्णिः ॥३७२।। LADIEAFa 14 अहिंसास्थापना manna तीर्थकराः कपिलादयः सावए लवंति, तच्छिष्याश्च पारम्यर्येण मिथ्यादर्शनानुभावादेव तेवि लवंति सार्वति सावइत्तारो यावदद्यापि विषयानुकूलं धम्म देशमाणाः, उक्तं हि-"भववीज०" जह 'गन्तुमशक्नुवन्नुवास' तथा 'निरवग्रहमुक्त' तथा बहुएहि अभिसेएणं, आह-कथं तानि तिणि सयाणि तिसट्ठाणि मिच्छावादीणि ?, उच्यते, ये हिंसामुपदिशति, ण हु तेण मोक्खो भवति, ते तावत् अवत्थु चेव, जेवि मोक्खवादी अहम्मं पसंसंति मोक्खस्स पढमगंति, यथा सांख्याणां पञ्च यमाः शाक्यानामपि दश कुशलाः कर्मपथाः, तत्राहिंसा मान्या, न चाहिंसा तेषां गरियो धर्मसाधनं, कथं ?, सांख्यानां तावज्ज्ञानादेव मोक्षः, आह हि-एवं तच. भापा' वैशेषिकानामपि 'अभिसेचनोपवासब्रह्मचर्यगुरुकुलवासप्रस्थादानयज्ञादिनक्षत्रमन्त्रकालनियमा दृष्टाः' तत्र तत्र हिंसैव, वैदिकानां न गरीयसी यज्ञोपदेशात्, उक्तं हि 'ध्रुवं प्राणिवधो यज्ञे०' शाक्यानामपि सत्यं गरीयो धर्ममाधनं, कथं ?, कोऽपि मिक्खुएहिं भणितो-सिक्खावतं गेण्ड, तेण मुसाबादवलाई गहिआइ, ते घेत्तुं च भंजति, भंजंतो वुत्तो-कीस भंजसि ?, सोभणति मुसाबादवेरमणं मए ण गहितं, तएणं सव्यं अलियं चेव, एवं तेसिं अहिंसा सीलंगा, कथं कृत्वा ?, दृप्तक्लप्तच्चादिति हेतुः,ते चेय पावादिया अप्पाणुमाणेण दिटुंतो कीरति ॥ते सव्वे पावाउया०(सूत्रं ४२), प्रबदनशीला: प्रा० आदिकरा धम्माणं, असम्भावपट्ठवणाए एतेसिं तित्थगराणं तच्छासनप्रतिपन्नों वा, णाणापण्णा जाय णाणारंभा, अधाभावेन केणइ कारणेण धम्मपरिक्षण ट्ठवणावावारेण अण्णमण्णाई धम्मसाधनाई भणिल्लियाई, भणमाणा अहिंसमवमण्णमाणा अणिजएण चेव करणएण अहेतुकामेण एगट्ठा, मेलेत्तुं भणिता, मंडलिबंधं काउं चिट्ठा, जहा दोणि वाहाओ आकुंचिताओ, अग्नहत्थेहि मेल्लिताओ यथा भवंति, लोए । अ व मंडलंति वुचति, मंडलयाहाई मंडलवाहाए व, तेसि मंडलिआए जहा परिणमणाए ते चेव णिवेसिता, एते विचिन्तेति कूरो SRIDथापन
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy