SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ I श्रीमूत्रक चूणिः ॥३७३॥ लब्भतित्ति उवविट्ठा जाब पुरिसो सागणियाणं इंगालाणं हिलिहिलेन्ताणं पाति, पतंति तस्यामिति पात्री-कुंमिया लोहमयी ताम्र- आहार निक्षेपः मयी वा, सा छुभंतेहिं चेव अंगारेहि तलिणतणेण अग्गितुल्लतला भाति, तं अयोमएण संडासरण गहाय जेणेव ते पावाइया तेणेव उवागच्छति, ते पावातिए एवं पदासी-हंभो पावाइया! आदिकरा धम्माणं इमं सागणिं पाति मुहुत्तं २, वीप्सेणेकेकं भणति, मुहुत्तमेतं धरेह, णो संडासएण घेत्तुं अण्णस्स हत्थे दातव्या, पविद्विता णो अग्गिथंभण विजाए आदिचमंतेहिं अग्गी थमिजइ, मावम्मियवेयावडिएण पासंडियस्म थभेति, परपासंडितस्सवि परिचएण थंभेइ, उज्जुकडा दव्वुजुगा उज्जुगा, पडिवाडिए ठिता भवेजहत्ति, णियगं २ धन्म पडिवण्णा सत्यलोपनेत्यर्थः, अमायं कुव्यमाणा, वक्ष्यति माया अग्गिथंभणादि, णिकायणं पडिवण्णा | णिकायपडिवण्णा सबहसाविता इत्यर्थः, सबहेहिं पंच महापातगा गोभणिरिसिभ्रूणगामादीहि, एवं ताव तित्थगरा तस्सीसा चेव | मनापातगाहि, सबधा खसमयसिद्ध्या च स्वतीर्थकराणा पाएसु इति वुचा-एवं णिकाएतुं तेसिं पावातियाणं तं पाति सइंगालं है। संडासेण णिसरति, नागार्जुनीयास्तु 'अओमएण संडासएण गहाय इंगाले णिसरति,' तते णं ते पावातिया आदिकरा धम्माणं | |मा डज्झीहानोत्तिकाउं पाणि पडिसाहरति, ततेणं से पुरिसे ते पावातिए एवं वदासी-हंभो पावादिया! आदिकरा कम्हा पाणिणो | पसारेह ?, ते भणंति-पाणी डोज, सो भणति-जिणवथणाकोविदा! पाणिमि दडे किं भवति ?, ते भीता भणंति-दुक्खं भवति, | सोपडिभणइ-इमं दुक्खं भवति, जति अदुक्खं मण्णमाणा पाणी ण पसारेह, णणु अत्ताणुमाणेण चेत्र एस तुलत्ति, समभारा जहा | एकतो २ णयति, एवं जहा तुझं दुक्खं ण पियं एवं सधजीवाणं दुक्खमणिहूँ, पमाणमिति तुज्झेर पमाण, साक्षिण इत्यर्थः, |जह कस्सइ सुहमणिटुं, दुक्खं वा पियं, उक्तं हि-'वस्त्रादिमिश्चेदिह नाभावेष्यत् , प्रच्छादितः काममसौ भ्रमोऽय । त्वमेव साक्षी ॥३७३॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy